________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३९]
बालमनोरमासहिता।
298
(१९४६) महशुभमोयुस् पा२।१५०॥ 'अहम्' इति मान्तमव्ययमहङ्कारे । शुभमिति शुभे । महयुः, अहङ्कारवान् । शुभयुः, शुभान्वितः । इति मत्वर्षीयाः।
अथ तद्धिते प्राग्दिशीयप्रकरणम् ॥ ३९ ॥ (१६४७)प्राग्दिशो विभक्तिम्पा३.१॥ दिक्छन्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्ययाः विभक्तिसंज्ञाः स्युः । अथ स्वार्थिकाः प्रत्ययाः। 'समर्थानाम् इति 'प्रथमात्' इति च निवृत्तम् । 'वा' इति स्वनुवर्तत एव । (१९४८) किंसर्वनामबहुभ्यो. ऽव्यादिभ्यः ५।३२॥ किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशोऽधिक्रियते । (१६४६) इदम् इश ५॥३३॥ प्राग्दिशीये परे । (१९५०) एतेतौ रथोः५। ३४॥ इदंशब्दस्य 'एत' 'इत्' इत्यादेशौ स्तो रेफादौ थकारादौ च प्राग्दिशीये परे । इशोऽपवादः । (१९५१) एतदोऽन् ५॥३५॥ योगविभागः कर्तव्यः । अहंयुः शुभंयुरित्यत्र सुब्लुकमाशङ्कयाह-अहमित्यादीति । सित्त्वं पदत्वार्थम् । तेन पदत्वादनुस्वारे परसवर्णः सिध्यति ।
इति तद्धिते पञ्चमाध्यायस्य द्वितीयपादे मवीयप्रकरणम् । अथ पञ्चमाध्यायस्य तृतीयपाद प्राग्दिशीयप्रारणं निरूप्यते । प्राग्दिशो विभक्तिः। दि. क्छब्देन तद्धटितं सूत्रं विवक्षितमित्यभिप्रेत्याह-दिक्छन्देभ्य इत्यत इति । ।विभक्तिसंशका इति । तत्फलं तु 'न विभक्तौ तुस्माः ' इति निषेधः, स्यदायत्वम् , इदम 'उडि. दम्पदादि' इति स्वरश्च । स्वार्थिका इति । स्वीयप्रकृत्यर्थे भवा इत्यर्थः। तसिलादिवर्थनिर्देशाभावात् 'अतिशायने' इत्यादीनां प्रकृत्यर्थविशेषणत्वाच्चेति भावः । निवृ. त्तमिति । अनोपपत्तिः 'समर्थानाम्' इत्यत्रोक्ता। अनुवर्तत एवेति । व्याख्यानमेवान शरणम् । किं सर्वनाम । अनुयादिभ्य इति च्छेदः । प्राग्दिश इत्यनुवर्तते । तदाहप्राग्दिशोऽधिक्रियत इति । विधेयानिदेशादधिकारोऽयमिति भावः । किमः सर्वनामत्वे. ऽपि द्वयादिपर्युदासात् पृथग्ग्रहणम् । द्वयादिषु किंशब्दपाठस्तु त्वं च कश्च को, अहं च कश्च को, इत्यत्र 'त्यदादीनां मिथः सहोक्को' इति किमः शेषत्वार्थः । अथ वक्ष्य. माणतसिलादिप्रत्यये परे कार्यविशेषानाह-इदम इश् इत्यादिना । इदम इश् । प्राग्दि. शीये परे इति शेषपूरणम् । प्रकरणलभ्यमिदम् । शित्त्वात् सर्वादेशः । इत इत्युदा. हरणम् । एतेतौ रथोः । इदम् इत्यनुवर्तते । एतश्च हच्चेति द्वन्द्वात्प्रथमाद्विवचनम् । सच तयोरिति द्वन्द्वः। रेफादकार उच्चारणार्थः। रेफथकाराभ्यां प्राग्दिशीयं प्रकरणसभ्यं विशेष्यते । 'यस्मिन्विधिः' इति तदादिविधिः। तदाह-इदं शब्दस्येत्या. दिना । तन्त्र रेफादौ परे एतः, थादौ तु इदिति यथासहाय बोध्यम् । एतर्हि, इत्थम् ।
For Private and Personal Use Only