________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८७२
सिद्धान्तकौमुदी
केशवान् । 'अन्येभ्योऽपि दृश्यते' ( वा ३२१० ) । मणिवो नागविशेषः । हिरण्यवो निधिविशेषः । ‘अर्णसो लोपश्च' ( वा ५०५३) । अर्णवः । (१६१७) गाब्यजगात्संज्ञायाम् ५|२| ११० || हस्वदीर्घयोर्यणा तन्त्रेण निर्देशः । गाण्डि वम् गाण्डीवमर्जुनस्य धनुः । अजगवं पिनाकः । (१९१८) काण्डाण्डादीरमनोरचौ ५|२| १११ ॥ काण्डीरः । आण्डीरः । ( १६१६) रजःकृष्या - सुतिपरिषदो वलच् ५/२/११२ ॥ रजस्वला स्त्री । कृषीवलः । 'बले' ( सू १०४० ) इति दीर्घः । आसुतीवलः । शौण्डिकः । परिषद्वलः । 'पर्षत् इति पाठान्तरम् । पर्षद्वलम् । 'अन्येभ्योऽपि दृश्यते ' ( वा ३२१० ) भ्रातृवलः । पुत्रवलः । शत्रुवलः । 'वले' ( सू १०४० ) इत्यत्र 'संज्ञायाम्' इत्यनुवृत्तेर्नेह दीर्घः । (१६२० ) दन्तशिखात्संज्ञायाम् ५|२|११३ ॥ दन्तावलो हस्ती | शिखावलः केकी । (१६२१) ज्योत्स्नातमिस्राश्टङ्गिणार्जस्विन्नूर्जस्वल गोमिन्म लिनमलीमसाः ५|२|११४ ॥ मत्वर्थे निपात्यन्ते । ज्योतिष उप
[ तद्धिते मत्वर्थीय
-
saयार्थकस्यानुवृत्त्यैव तत्सिद्धेरित्यत आह- प्रकृतेनेति । इनिठनोरिति । इनिठनोरपीत्यर्थः । अन्यथा 'सिष्मादिभ्यश्च' इत्यत्रेव 'मतुबेच समुच्चीयेत, नत्विनिठनाविति भावः । तथा च वप्रत्यये इनिठनोर्मतुपि च चत्वारि रूपाणीत्याह- केशव इत्यादि । श्रनैभ्योऽपीति । वार्तिकमिदम् । केशादन्येभ्योऽपि मत्वर्थे वो दृश्यत इत्यर्थः । स इति । वार्तिकमिदम् । अर्णसो वप्रत्ययः प्रकृतेः सकारस्य लोपश्चेत्यर्थः । अर्णव इति । अर्णः जलम् । तत्प्रभूतमस्मिन्नस्तीति विग्रहः । इदं तु वार्तिकं भाष्ये न दृश्यते । गाण्ड - ' जगात्संज्ञायाम् । ह्रस्वदीर्घयोरिति । गाण्डिशब्दस्य गाण्डीशब्दस्य च कृतयणोः गाण्ड इति युगपन्निर्देशः । ख्यत्यात्परस्य' इत्यत्र खितिशब्दयोः खीतीशब्दयोश्च यथे.' त्यर्थः । ततश्च गाण्डिशब्दात् गाण्डी शब्दात् अजगशब्दाच्च मत्वर्थे वप्रत्ययः स्या दित्यर्थः । रूढशब्दत्वादिह न मतुप्समुच्चयः । काण्डाण्डादीरन्नोरचौ । काण्ड, आण्ड आभ्यां ईरन्, ईरच इति प्रत्ययौ मत्वर्थे स्त इत्यर्थः । रजः कृषिः । रजस्, कृषि, आसुति, परिषद् एभ्यो मत्यर्थे वलच् स्यादित्यर्थः । श्रासुतीवल इति । 'पुञ् अभिषत्रे आङ्पूर्वात् स्त्रियां क्तिन् । 'वले' इति दीर्घः । श्रन्येभ्योऽपीति । वार्तिकमिदम् । 'रजः कृषि' इत्यादिसूत्रोपात्तादन्येभ्योऽपि वलच् दृश्यत इत्यर्थः । भ्रातृवलः । ठूलोपे इत्यतः अण इत्यनुवृत्तेः 'वले' इति न दीर्घः' । पुत्रवल इत्यादौ 'वले' इति दीर्घमा - शङ्कयाह-वले इत्यत्रेति ।
For Private and Personal Use Only
J
दन्तशिखात्सम् ज्ञायाम् । समाहारद्वन्द्वात्पञ्चमी । दन्तशब्दात् शिखाशब्दाच मत्वर्थे वलच् स्यात्सञ्ज्ञायामित्यर्थः । ज्योत्स्ना । ज्योतिष इति । ज्योत्स्नावयवा