________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३८ ]
बालमनोरमासहिता ।
दन्त उन्नत उरच् ५।२।२०६ ॥ उन्नता दन्ताः सन्त्यस्य दन्तुरः । (१६१४ ) ऊ. सुषमुष्कमधोः ५|२| १०७ ॥ ऊषरः । सुषिरः । मुष्कोऽण्डः मुष्करः । मधुमाधुर्यम् - मधुरः । ' रप्रकरणे खमुखकुज्जेभ्य उपसंख्यानम् ' ( वा ३१९८ ) । खरः । मुखरः । कुञ्ज हस्तिहनुः कुञ्जरः । 'नगप सुपाण्डुभ्यश्च' (वा ३१९९ ) । नगरम् | पांसुरः । पाण्डुरः । पाण्डरशब्दस्त्वव्युत्पन्न एव । 'कच्छ्वा हस्वत्वं च' ( वा ३२०० ) । कच्छुरः । (१६१५) द्युदुभ्यां मा ५२ १०८ ॥ युमः । द्रुमः । (१६१६) केशाद्वोऽन्यतरस्याम् ५।२।१०६ ॥ प्रकृतेनान्यतरस्यांमइन मतुपि सिद्धे पुनर्प्रहणमिनिठनोः समावेशार्थम् । केशवः - केशी केशिकः
८७१
युक्तवद्भावाद्विशेष्यस्य देशस्य एकत्वेऽपि बहुवचनमिति भावः । 'हयवरट्' इति सूत्रे 'एका च सिकता तैलदाने असमर्था' इति भाग्ये प्रयोगात् सिकताशब्दः एकवचनातोऽप्यस्तीति लिङ्गानुशासने मूलकारो वक्ष्यति । दन्त उन्नत उरच् । उन्नतविशेषणकाद्दन्तशब्दात् मत्वर्थे उरच् स्यादित्यर्थः । उन्नत इति प्रकृतिविशेषणम् । दन्त इति सप्तमी पञ्चम्यर्थे । ऊषसुषि । ऊष, सुषि, मुष्क, मधु एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । सौत्रं पुंस्त्वम् । एभ्यो मत्वर्थे रप्रत्ययः स्यादित्यर्थः । ऊषर इति । ऊषः क्षारमृत्तिका विशेषोऽस्यास्तीति विग्रहः । सुषिर इति । सुषिः बिलं अस्यास्तीति विग्रहः । मधुशब्दः क्षौत्रे दव्ये माधुर्यात्मकरस विशेषे च गुणे वर्तते । तत्र रसविशेषचाचिन एवात्र ग्रहणमित्याह - मधु माधुर्यमिति । तथा भाष्यादिति भावः । अन्यथा मधुद्रव्यवति घटेऽपि मधुरपदप्रयोगः स्यात् । खरो गर्दभः, धिष्ण्यो वा । मुखरः शब्दं कुर्वन् । कुञ्जरो हस्ती । रूढशब्दा एते । नगपांस्विति । वार्तिकमिदम् । नगरमिति जातिविशेषवाची । अत एव नगरीति ङीष् । पांसुर इति । पांसुः अस्यास्तीति विग्रहः । पाण्डुरइति । पाण्डुः शुक्लवर्णः, सः अस्यास्तीति विग्रहः । कथं पाण्डरशब्द इत्यत आह- पाण्डरशब्दस्त्रिति । 'हरिणः पाण्डरः पाण्डुः' इत्यमरः । कच्छवा इति । वार्तिकमिदम् । कच्छूशब्दाद्रप्रत्ययः, प्रकृतेह्रस्वश्व अन्तादेश इत्यर्थः । कच्छुरः शुनः रोगविशेषः ।
I
1
द्युद्रभ्यां मः । 'दिव उत्' इति कृतोत्वस्य दिव्शब्दस्य छु इति निर्देशः । दिवशदात् शब्दाच्च मप्रत्ययः स्यादित्यर्थः । घुमः द्रुम इति । रूढशब्दावेतौ । केशाद्वो - ऽन्यतरस्याम् । मत्वर्थे इति शेषः । नन्विहान्यतरस्याग्रहणं व्यर्थम् समर्थानामिति वाहनैव वाक्यस्य सिद्धत्वात् । नच महाविभाषया अपवादेन मुक्त औत्सर्गिकस्याप्रवृत्तेः 'पारेमध्ये षष्ठया वा' इत्यत्रोक्तत्वादिह मनुषोऽप्रवृत्त्यापत्तौ तत्प्रवृत्यर्थमन्यतरस्याग्रहणामति वाच्यम् । प्राणिस्थादिति सूत्रादन्यतरस्याग्रहणस्य समु
For Private and Personal Use Only