________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2७०
लिखाम्तकौमुदी
[तद्धिते मत्वर्थीय
-
विनीनी ५।२।१०२॥ विनीन्योरिकारो नकारपरित्राणार्थः । तपस्वी । सहस्री । असन्तत्वाददन्तत्वाच्च विद्ध पुनर्वचनमणा बाधो मा भूदिति। सहस्रात्तु ठनोऽपि बाधनार्थम् । (१९१०) अणु च ५।२।१०३॥ योगविभाग उत्तरार्थः। तापसः । साहस्रः । 'ज्योत्स्नादिभ्य उपसंख्यानम् (वा ३ १९७ )। ज्योत्स्नः। तामिस्रः । (१९१९) सिकताशर्कराभ्यां च ५।२।१०४॥ सैकतो घटः । शार्करः । (१९१२) देशे लुबिलचौ च ५।२।१०५॥ चादण्मतुप् च । सिकताः सन्स्यस्मिन्देशे सिकता:-सिकतिल:-सैकतः-सिकतावान् । एवं शर्करेत्यादि । (१९१३)
तपःसहस्राभ्याम् । विनिश्च इनिश्चेति द्वन्द्वः । मत्वर्थे इति शेषः। यथासख्य. मन्वयः । विनिप्रत्यये इनिप्रत्यये च नकारादिकारी उच्चारणार्थो। ननु नकारयोः इत्सज्ञा कुतो न स्यात् । नच प्रयोजनाभावः, नित्स्वरस्यैव फलत्वादित्यत आहविनोन्योरिकारो नकारपरित्राणार्थ इति । तथा च उपदेशे अन्त्यत्वाभावान्नेत्संज्ञेति भावः । यद्यपि 'अस्मायामेधा' इत्यसन्तत्वादेव तपशब्दाद्विन्सिद्धः । 'सहस्रशब्दात्तु 'अत इनिठनौ' इत्येवेन्सिद्धः । तथापि विशिष्य उत्तरसूत्रविहितेन अणा असन्ताद न्तलक्षणयोः विनीन्योः सामान्यविहितयोः बाधो मा भूदिति विशिष्येह तपस्सह
शब्दाभ्यां तयोः विधानम् । सहस्त्रशब्दात्तु अदन्तलक्षणठनोऽपि बाधनार्थमिह इन्विधानम् । एतत्समाधानं क्वचिन्मूलपुस्तकेषु दृश्यते । अण् च । तपस्सहस्राभ्यां मत्वर्थ इति शेषः। ननु तपःसहस्राभ्यां विनोन्यणाहत्येकमेव सूत्रमस्तु । नच तप. सहस्राभ्यां विनीन्योयथासङ्ख्यार्थ पृथक्सूत्रकरणम् । अन्यथा त्रयोऽपि प्रत्यया द्वा. भ्यां स्युरिति वाच्यम् 'तपःसहस्त्राभ्यामण्विनीनी' इति सूत्रकरणे भिन्नविभक्त्युचा. रणादेव अणः उभयसम्बन्धस्य विनीन्योर्यथासयत्वस्य च सिद्धरित्यत आह-योगविभाग उत्तरार्थ इति । उत्तरसूत्रे अण एवानुवृत्यर्थ इत्यर्थः । ज्योत्स्न इति । शुक्लपक्ष इति शेषः । ज्योत्स्ना चन्द्रिका । सा अस्यास्तीति विग्रहः । तामिस्र इति । कृष्णपक्ष इति शेषः। तमिस्राः तमोयुक्ता रात्रयः । ता अस्य सन्तीति विग्रहः। ज्योत्स्नादित्वादण । ___सिकताशर्कराभ्यां च । मत्वर्थे अणिति शेषः । सैकतो घट इति । सिकता भस्य स. न्तीति विग्रहः । देशे लुपो वक्ष्यमाणत्वात् घट इति विशेष्यम् । 'अप्सुमनःसमासि. कतावर्षाणां बहुत्वं च' इति लिङ्गानुशासनसूत्रात् सिकताशब्दो नित्यं बहुवचनान्तः। देशे लुबि लचौ च । पूर्वसूत्रविहितस्याणो लुप् इलच्च स्यादित्यर्थः। चादणिति । सन्नि. हितत्वादिति भावः । तहि अपवादेन मुक्त उत्सर्गस्याप्रवृत्तेमंतुप नैव स्यादित्यत आह-मतुप् चेति । समुच्चयार्थकान्यतरस्याङ्महणानुवृत्तेरिति भावः । सिकता इति । सिकताशब्दात् नित्यं बहुवचनान्तादणो लुपि प्रातिपदिकावयवस्थात् सुपो लुकि
For Private and Personal Use Only