________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३८]
बालमनोरमासहिता ।
८६६
(१९०७ ) लोमादिपामादिपिच्छादिभ्यः शनेलचः पा२।१००॥ लो. मादिभ्यः शः। लोमशः-लोमवान् । रोमशः-रोमवान् । पामादिभ्यो नः । पामनः। 'अङ्गास्कल्याणे' ( ग सू ११८)। अङ्गना। 'लक्ष्म्या अच्च' (ग सू १२१)। लक्ष्मणः । 'विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः' (वा ३१९४ ) । विषुणः । पिच्छादिभ्य इलच् । पिच्छिल:- पिच्छवान् । उरसिलः-उरस्वान् । (१९०८) प्रज्ञाश्रद्धार्चाग्यो णः ५।२।१०१॥ प्राज्ञो व्याकरणम् । प्राज्ञा । श्राद्धः। आर्चः । वृत्तेश्व' (वा ३१९५) वार्तः । (१६०8) तपः सहस्राभ्यां
सूत्रे व्याख्यातमिदम् ।
लोमादि । श, न, हलच् एते, निभ्यो गणेभ्यो यथासङ्ख्यं स्युमत्वर्थे । अङ्गात्कल्याणे इति। पामादिगणसूत्रम् । कल्याणं, सुन्दरं तद्विशेषणकादङ्गशब्दात् मत्वथें नप्रत्यय इत्यर्थः । अङ्गनेति । कल्याणानि अङ्गानि अस्याः इति विग्रहः । लक्ष्म्या अच्च' इत्यपि पामादिगणसूत्रम् । लक्ष्मीशब्दात् मत्वर्थे नप्रत्ययः स्यात् प्रकृतेरका. रोऽन्तादेशश्च । लक्ष्मण इति । लक्ष्मीरस्यास्तीति विग्रहः । नप्रत्यये प्रकृतेरकारे अन्तादेशे णत्वम् । विश्व गिति । इदमपि पामादिगणसूत्रमिति केचित् । भाष्ये तु नप्रकरणे इदं वार्तिकं पठितम् । विषु इत्यव्ययं सर्वतः इत्यर्थे । विषु अञ्चतीति विष्वङ् । सर्वतो गामीत्यर्थ इति धूर्तस्वामी । विषु इति तिर्यगर्थे हति भवस्वामी । पराङ्मुख इति भट्ठभास्करः । विषु अञ्च् इत्यस्मात् अकृतसन्धेर्मत्वर्थे नप्रत्ययः स्यात् , उत्तरपदलोपश्चेत्यर्थः । विषुण इति । विष्वङ् अस्यास्तीति लौकिकविग्रहः । विषु अन्च, इत्यलौकिकविग्रहवाक्यम् । कृतसन्धेर्नप्रत्यये तु विष्वक्शब्दस्य उत्तरप. दस्य लोपे 'लोपो व्योः" इति यलोपे विष्ण इति स्यादिति भावः। समर्थानामित्य. स्यापवादोऽयम् । प्रशाश्रद्धार्चाभ्यो णः। प्रज्ञा, श्रद्धा, अर्चा एभ्यो मत्वर्थे णप्रत्ययः स्यादित्यर्थः। प्राज्ञो व्याकरणमिति । प्रज्ञानं प्रज्ञा। स्त्रियामित्यधिकारे प्रपूर्वकात् ज्ञाधातोः 'आतश्वोपसर्ग' इति भावे अड्। प्रज्ञा अस्यास्तीति विग्रहः। उपसर्जनभूतामपि प्रज्ञानक्रियां प्रति व्याकरणस्य कर्मत्वाद्वितीया । कृयोगषष्ठी नात्र प्रवर्तते, 'कर्तृकर्मणोः कृति' इत्यत्र कृग्रहणेन तद्धितयोगे तनिषेधात् । अत्र यद्वक्तव्य तत्कर्तृकर्मणोः कृतीत्यत्र प्रपञ्चितम् । नच प्रजानातीति प्रज्ञः। 'इगुपध' इति कः । प्रज्ञाशब्दात् स्वार्थे अणि प्राज्ञ इति सिध्यतीति शङ्कयम् , तथा सति स्त्रियां डीप्र. सङ्गात् । तदाह-प्राशेति । श्राद्ध इति । श्रद्धा अस्यास्तीति विग्रहः । आर्च इति । अर्चा अस्यास्तीति विग्रहः । वृत्तेश्चेति । वार्तिकमिदम् । मत्वर्थे प्रत्यय इति शेषः । वार्त इति । वृत्तिरस्यास्तीति विग्रहः ।
For Private and Personal Use Only