________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
सिद्धान्तकौमुदी
[तद्धिते मत्वर्थीय
-
नेह । मेधावान् । प्रत्ययस्वरेणैव सिद्ध अन्तोदात्तत्वे चूडालोऽसीत्यादौ 'स्वरितो वानुदाते पदादौ (सू ३६५९ ) इति स्वरितबाधनार्थश्चकारः। (१९०४) सि. ध्मादिभ्यश्च ५२७॥ लज्वा स्यात् । सिध्मलः --सिध्मवान् । अन्य. तरस्याप्रहणं मतुप्समुच्चयाय, न तु प्रत्ययविकल्पार्थम् । तेन अकारान्तेभ्य इनिठनौ न । 'वातदन्तबलललाटानामूल् च' ( ग सू ११५)। वातूलः । (१९०५) वत्सांसाभ्यां कामबले ५।२८॥ आभ्यो लच् स्याद्यथासङ्घयं कामवति बलवति चार्थे । वत्सलः। अंसलः। (१९०६) फेनादिलच्च ५।8॥ चाल्लन् । अन्यतरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते । फेनिल:-फेनल:-फेनवान् ।
स्यादित्यर्थः । शिखावान् दीप इति । अत्र शिखाशब्दस्य दीपानवाचिनः प्राणिस्थवा. चित्वाभावात् न लजिति भावः । प्राण्यङ्गादेवेति । भाष्ये तथा वचनादिति भावः । ननु लचश्चित्करणं व्यर्थम् , चित इत्यन्तोदात्तत्वस्य प्रत्ययस्वरेणैव सिद्धरित्यत आह-प्रत्ययस्वरेणेति । चूडालोऽमोति । तत्र असीत्येतत् 'तितिङः इति निहतम् । चूडालात्सो रुत्वे उत्वे तस्य सुप्त्वेनानुदात्तस्याद्गुणस्य 'एकादेश उदात्तेन' इत्युदात्तत्वे तस्य परेण पूर्वरूपैकादेशे तस्य पदाधनुदात्तेन सहकादेशत्वात् 'स्वरितो वाऽनुदात्ते' इत्यस्य प्रासौ तन्निवृत्त्यर्थं चित्करणमित्यर्थः । सिधमादिभ्यश्च । लज्वा स्यादिति । मत्वथें इति शेषः । अन्यतरस्यामिति । पूर्वसूत्रादन्यतरस्यामित्यनुवृत्तं न लच्प्रत्यय. विकल्पार्थकम् , किन्तु मतप्प्रत्ययसमुच्चयार्थकमेव अन्यतरस्यामित्यस्याव्ययत्वेना. नेकार्थकत्वात् । ततश्च सिध्मादिभ्यः लच् मतुप् च स्यादिति लभ्यते । नचान्यतर. स्यामित्यस्यात्र लच्प्रत्ययविकल्पार्थकत्वेऽपि तदभावे मतुप सिद्ध इति वाच्यम् , लजभावे मतुबेव भवति, नतु अत इनिठनौ इत्येतदर्थ समुच्चयविधानात् । तदाहतेनेति । सिध्मादिषु ये अकारान्ताः तेभ्य इनिठनो नेत्यर्थः । एतत्सर्व भाष्ये स्पष्टम् । सिध्म, गडु, मणि, विजय, निष्पाव पांसु, हनु, पाणि इत्यादयः सिध्मादिषु पठि. ताः । एवञ्च लज्वा स्यादिति विवरणवाक्ये वाशब्दश्चार्थे । इदमन्यतरस्यांग्रहणमुत्त. रसूत्रेषु सर्वत्र मत्वर्थीयविधिष्वनुवर्तते, ननु रूढशब्देषु । मतो न तेषु मतुप्समुच्चय इत्यास्तां तावत् । वातदन्तबलललाटानामूङ चेति । सिध्मादिगणसूत्रमिदम् । एभ्यो लच् प्रकृतेरूङ् चादेशः । डकारस्तु आदेशत्वसूचनार्थः । अन्यथा प्रत्ययत्वशङ्का स्यात् । वातूला, एवं दन्तुल!, बलूल:, ललाटूलः । वत्सांसाभ्यां कामबले । ल च स्या. दिति । मत्वर्थ इति शेषः । कामबलशब्दौ तद्वति लाक्षणिकावित्यभिप्रेत्याह-कामवति बलवति चेति । फेनादिलच्च । मत्वथें इति शेषः । चाल्लजिति। सन्निहितत्वादिति भाकः । नन्वेवं सति मतुप नैव स्यादित्यत आह-प्रन्यतरस्यांग्रहणमिति । सिध्मादि.
For Private and Personal Use Only