________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३०]
बालमनोरमासहिता।
८६७.
-
यवमान् । भूमिमान् । (१८) झयः ।१०॥ झयन्तान्मतोमस्य वः स्यात्। अपदान्तखान जश्त्वम् । विद्युत्वान् । (१ ) संज्ञायाम् ।।१२॥ मतोमस्य वः स्यात् । अहीवती । मुनीवती । शरादित्वात् दीर्घः । (१६००) आसन्दीवदष्ठीवश्चक्रीवत्कक्षीवट्ठमण्वच्चमण्यती । ।२।१२॥ एते षट् संज्ञायां निपात्यन्ते । आसनशब्दस्यासन्दीभावः । आसन्दीवान्प्रामः । अन्यत्रासनवान् । अस्थिशब्दस्याष्ठोभावः । अष्ठीवान् । अस्थिमानन्यत्र । चक्रशब्दस्य चक्रीभावः । चक्रीवान्नाम राजा। चक्रवानन्यत्र । कक्ष्यायाः सम्प्रसारणम् । कक्षीवानामषिः । कक्ष्यावानन्यत्र । लवणशब्दस्य रुमण्भावः । रुमण्वान्नाम पर्वतः । लवणवामन्यत्र । चर्मणो नलोपाभावो णत्वं च । चर्मण्वती नाम नदी । चर्मवत्यन्पत्र । (१४०१) उदन्वानुदधौ च मा२॥१३॥ उदकस्योदभावो मतावुदधौ संज्ञायां च । उदन्वान्समुद्रः ऋषिश्च । (१९०२) राजन्वान्सौराज्ये ८१२॥१४॥ राजवन्ती भूः । राजवानन्यत्र । (१९०३) प्राणिस्थादातो लजन्यतरस्याम् ५।२।६६॥ चूडालः-चूडावान् । प्राणिस्थात् किम् । शिखावान्दीपः । आतः किम् । हस्तवान् । 'प्राण्यहादेव' ( वा ३१८९)
शानवानिति । अन तपरकरणाभावादाकारस्यापि ग्रहणमिति मत्वाह-विद्यावानिति । मोपधादुवाहरति-लक्ष्मीवानिति । अदुपधादुदाहरति-यशस्वानिति। 'तसौ मत्वर्थ' इति मत्वान्न रुत्वम् । आकारोपधादुदाहरति-भास्वानिति । अथ विद्युत्वानित्यत्र मकाराकारान्तत्वाभावान्मकाराकारोपधत्वाभावाच्च मादुपधाया इति वत्वाप्राप्ता. वाह-मयः । अपदान्तत्वादिति । 'तसौ मत्वर्थे। इति भत्वेन पदत्वबाधादिति भावः । संज्ञायाम् । अहीवतीत्यादि नदीविशेषस्य नगरीविशेषस्य वा सम्ज्ञा । शरादित्वादिति । 'शरादीनां च इति दीर्घ इत्यर्थः । आसन्दीवत् । समाहारद्वन्द्व हस्वत्वम् । निपात्यन्त इति । आसन्दीभावादिकमेवान निपात्यते वत्वं तु सम्ज्ञायामिति सिद्धम् । कक्ष्यायाः सम्प्रसारणमिति । निपात्यत इति शेषः । 'न सम्प्रसारणे' इति सूत्रभाष्ये तु 'कक्ष्यायाः सम्ज्ञायां मतो सम्प्रसारणं वक्तव्यम्' इत्यारब्धम् । अतोऽत्र सूत्रे कक्षीवच्छब्दपाठ: अनार्ष इत्याहुः । उदन्वानुदधौ च । उदघौ सम्शायां चेति । वस्तुतस्तु उदन्वांश्चेत्येव सूत्रयितुमुचितम् , सज्ञायामित्यनुवृत्त्यैव समुद्रेऽपि उदन्वच्छब्दस्य सिद्धत्वात्। __ राजन्वान् सौराज्ये । सु शोभनो राजा यस्य देशस्य सः सुराजा, तस्य भावः सौराज्यम् । तस्मिन्नथें राजन्शब्दात् मतुपि 'मादुपधायाः' इति वत्वं सिद्धम् । नलोपाभावो निपात्यते । प्राणिस्थात् । आदन्तात्प्राणिस्थवाधिनः काब्दात् मत्वर्थे लच् वा
For Private and Personal Use Only