________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तरिते मत्वर्थीय -
(१८९५) रसादिभ्यश्च ५।२।॥ मतुप् । रसवान् । रूपवान् । अन्यमत्वर्थीयनिकृत्यर्थ वचनम् । रस, रूप, वर्ण, गन्ध, स्पर्श, शब्द, स्नेह, भाव । 'गुणात्' (ग० सू० ११२)। 'एकाचः' (ग. सू. ११३ ) । स्ववान् । गुणग्रहण रसादीनां विशेषणम् । (१८४६) तसौ मत्वर्थे १।४।१६॥ तान्तसान्तौ भसंज्ञी स्तो मत्वर्थे प्रत्यये परे । 'वसोः सम्प्रसारणम्' (सू ४३५ )। विदुष्मान् ‘गुण. वचनेभ्यो मतुपो लुगिष्टः' ( वा ३१८५)। शुक्लो गुणोऽस्यास्तीति शुक्ला पटः । कृष्णः । (१८४७) मादुपधायाश्च मतोर्वोऽयवादिभ्यः दारा॥ मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः स्यात् । किवान् । ज्ञानवान् । विद्यावान् । लक्ष्मीवान् । यशस्वान् । भास्वान् । यवादेस्तु वान् । नित्ययोगे क्षीरिणो वृक्षाः । अतिशायने उदरिणी कन्या । संसर्ग दण्डी छनी । वृत्तिनियामकः संसर्गविशेषो विवक्षितः । तेन पुरुषी दण्ड इति नास्ति । रसादिभ्य. श्व । मतुविति । शेषपूरणमिदम् । उक्तविषये इति शेषः । पूर्वेणैव सिद्धे किमर्थमिद. मित्यत आह-अन्यमस्वर्थीयेति । 'प्रत इनिठनौ' इत्यादिनिवृत्त्यथमित्यर्थः । रसा. दीन पठति-रसरूपेत्यादि भावेत्यन्तम् । गुणादिति । एकाच इति । गणसूत्रम् । उदाह. रति-स्ववानिति । गुणग्रहणमिति । गुणादित्येतत् रसादीनां षण्णां विशेषणमित्यर्थः । तेन गुणवाचकानामेव एषां ग्रहणात् जलादिवाचकानां रसादिशब्दानां द्रव्यवाचिनां च गन्धादिशब्दानाम् इह न ग्रहणमिति भावः । 'रसिको नटः, स्पशिकं वारि इत्या. दिप्रयोगदर्शनात् इदं सूत्रं भाष्ये प्रत्याख्यातम् । ननु विद्वच्छब्दान्मतुपि यजादि. स्वादिपरकत्वाभावेन भत्वाभावात् 'वसोः सम्प्रसारणम्' इति कथं सम्प्रसारणमि. त्यत आह-तसौ मत्वर्थे । मत्वर्थप्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिमभि. प्रेत्याह-तान्तसाम्ताविति । तकारसकारान्तावित्यर्थः । गुणवचनैभ्य इति । वार्तिकमिदम् । गुणे गुणवति च ये प्रसिद्धाः शुक्लादिशब्दाः त एव गृह्यन्ते, नतु रूपादिशब्दा अपि । तेन रूपं वस्त्रमित्यादि न भवति । अत्र यद्वक्तव्यं तदध्वरमीमांसाकौतूहले अरुणाधिकरणे प्रपञ्चितमस्माभिः। ___ मादुपधायाश्च । मात् उपधायाश्चेति च्छेदः । मादित्यावर्तते । म् च अश्चेति समाहारद्वन्द्वात्पञ्चम्येकवचनम् । मतुष्प्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिः । मवर्णान्तादवर्णान्तात्प्रातिपदिकात्परस्य मतोः मस्य वः स्यादित्येकोऽर्थः । मादित्युपधाविशेषणम् । मकरास्मिका अकारात्मिका च या उपधा ततः परस्य मतोमस्य वः स्यादित्यन्योऽर्थः। फलितमाह-मवर्णेश्यादिना। मान्ताददाहरतिकिंवानिति । किमस्यास्मिन्वास्तीति विग्रहः । एषमग्रेऽपि। अकारान्तादुदाहरति
For Private and Personal Use Only