________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३८ ]
बालमनोरमासहिता।
G६५
धन्वेष्टा ५।२।०॥ अनुपदमन्वेष्टा गवामनुपदी। (१८९१) साक्षाद्रष्टरि संहायाम् पा२।६१॥ साक्षाद्रष्टा साक्षी। (१८४२) क्षेत्रियच परक्षेत्रे चिकित्स्यः पा२।२॥ क्षेत्रियो व्याधिः । शरीरान्तरे चिकित्स्यः। अप्रतिकार्य इत्यर्थः । (१८४३) इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ५।२।६३॥ इन्द्र आत्मा, तस्य लिङ्ग करणेन कर्तुरनुमानात् । इतिकरणं प्रकारार्थम् । इन्द्रेण दुर्जयमिन्द्रियम् । (१८६४) तदस्यास्त्यस्मिन्निति मतुप ५॥२॥४४॥ गावोऽत्यास्मिन्वा सन्ति गोमान् ।
'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ।
संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥ (वा ३१८३) दमित्यस्मात् अन्वेष्टरि अर्थे इमिप्रत्ययो निपात्यते । साक्षाद्दष्टरि सब्ज्ञायाम् । साक्षा. दित्यव्ययम् , इह शब्दस्वरूपपर लुसपञ्चमीकम् । साक्षादित्यव्ययात् दृष्ट्यर्थे इनि: स्यादित्यर्थः । साक्षीति । यः कर्मणि स्वयं न व्याप्रियते, किन्तु कर्म क्रियमाणं पश्यति सोऽयं साक्षीत्युच्यते । साक्षादित्यव्ययादिनिप्रत्ययः 'अव्ययानां भमात्रे इति टिलोपः।
क्षेत्रियच् । परम् अन्यत् क्षेत्र शरीरम् परक्षेत्रम् । चिकित्स्यः प्रतीकार्यः 'कितेव्याधिप्रतीकारे' इत्युक्तेः । परक्षेत्रशब्दात् सप्तम्यन्तात् चिकित्स्य इत्यर्थे घच् , परशब्दस्य लोपश्च निपात्यते । शरीरान्तरे इति । भाविनि शरीरे चिकित्स्यः, न तु वर्तमाने शरीरे इत्यर्थः । फलितमाह-अप्रतिकार्य इति । इन्द्रियम् । इन्द्रलिङ्गमित्या. घर्थेषु इन्द्रियमिति भवति । इन्द्रशब्दात् यथायोग षष्ठीतृतीयान्तात् लिङ्गमित्या. घर्धेषु घच निपात्यत इति यावत् । इन्द्र आत्मेति । स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शमिति । तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्रमित्याच. क्षते' इति श्रुतेरिति भावः । तस्य लिङ्गमिति । आत्मनोऽनुमापकमित्यर्थः । लिङ्गत्वमु. पपादयति-करणेनेति । चक्षुरादीन्द्रियं किञ्चित्कर्बधिष्ठितं भवितुमर्हति, करणत्वात् , घटकरणदण्डादिवदित्यनुमानादित्यर्थः। मम चक्षुरित्येवमिन्द्रेण दृष्टं ज्ञातमिन्द्रियम् । इन्द्रेण सृष्टमिन्द्रियम् । इन्द्रेण जुष्टं सेवितं प्रीणितं वा इन्द्रियम् । रूढशब्दोऽयं कथञ्चिद्व्युत्पादितः । इन्द्रेण दुर्जयमिन्द्रियमिति साधयितुमाह-इतिकरणमिति । इतिशब्द इत्यर्थः। । तदस्यारत्यस्मिन्निति मतुप् । तदस्यास्तीति तदस्मिन्नस्तीति विग्रहे अस्तिसमाना. धिकरणात्प्रथमान्तात् अस्य अस्मिन्निति चार्थे मतुप् स्यादित्यर्थः । उपावितौ । इति शब्दो विषयविशेषलाभार्थः । तदाह-भूमनिन्देति । श्लोकवार्तिकमिदम् । भूमा बहुत्वम् यथा गोमान् , यवमान् । निन्दायां ककुदावर्तिनी कन्या। प्रशंसायां रूप
बा०५५
For Private and Personal Use Only