________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६४
सिद्धान्तकौमुदी
[ तद्धिते मत्वर्थीय
पूपाः प्रायेणान्नमस्य गुडापूपिका पौर्णमासी । 'वटकेभ्य इनिर्वाच्यः' ( वा ३१७५ ) वटकिनी । (१८८३) कुल्माषादञ् ५।२२८३ ॥ कुल्माषाः प्रायेणानमस्यां कौल्माषी । (१८८४) श्रोत्रियं छन्दोऽधीते ५२२८४ ॥ श्रोत्रियः । वा इत्यनुवृत्तेरछान्दसः । (१८८५) श्राद्धमनेन भुक्तमिनिठनौ ५२८५ ॥ श्राद्धी । श्राद्धकः । (१८८६) पूर्वादिनिः ५|२२८६ ॥ पूर्वं कृतमनेन पूर्वां । (१८८७) - सर्वाच्च २८७ ॥ कृतपूर्वी कटम् । (१८८८) इष्टादिभ्यश्च ५|२|| इष्टमनेन इष्टी | अधीत । (१८८६) छन्दसि पारपन्थिपरिपरिणौ पर्यवस्थारि ५|२६|| लोके तु परिपन्धिशब्दो न न्याय्यः । (१८६०) मनुप
स्यात् अन्नस्य बाहुल्ये गम्ये सज्ञायामित्यर्थः । वटकेभ्य इति । संज्ञायामित्येव । वटकिनीति | वटकाः प्रायेण अन्नमस्यां पौर्णमास्यामिति विग्रह: । कुल्माषादञ् । कनोऽपवादः । 'स्याद्यावकस्तु कुल्माषः चणको हरिमन्थकः' इत्यमरः । श्रोत्रियंश्छ. दोऽधीते । द्वितीयान्ताच्छन्दशब्दात् अधीते इत्यर्थे घन्, प्रकृतेः श्रोत्रादेशश्च निपा. त्यते । अध्येत्रणोऽपवादः । वेत्यनुवृत्तेरिति । ' तावतिथम्' इति सूत्रान्मण्डूकप्लुत्येति 'शेषः । ततश्च घनभावे अध्येत्रणिति भावः । वाग्रहणाननुवृत्तौ तु घना अध्येत्रणो बाधः स्यादिति बोध्यम् ।
श्राद्धमनेन । प्रथमान्तात् श्राद्धशब्दात् भुक्तमनेनेत्यर्थे इनिठनौ एतौ स्त इत्यर्थः । श्राद्धसाधनद्रव्ये श्राद्धशब्दो लाक्षणिकः । इनिप्रत्यये नकारादिकार उच्चारणार्थः । पूर्वादिनिः । अनेनेति कर्तृ तृतीयान्तमनुवर्तते । कां क्रियां प्रति कर्तेत्याकाङ्क्षायां भुक्तं पीतमित्यादि यत्किञ्चित्क्रियापदमध्याहार्यम् उपस्थितत्वात् कृञर्थभूतं क्रियासा. मान्यमेव प्रतीयते । ततश्च पूर्वं कृतमनेनेति विप्रहे कृतमित्यादिक्रियाविशेषणात्पू
शब्दात् अनेनेत्यर्थे इनिः स्यादित्यर्थः । सपूर्वाच्च । विद्यमान पूर्वादपि पूर्वशब्दादुक्तविषये इनिः स्यादित्यर्थः । पूर्वान्तादिति यावत् । प्रातिपदिकविशेषणत्वेऽपि प्रत्य: यविधौ तदन्तविधिप्रतिषेधादप्राप्ते सूत्रमिदम् । कृतपूर्वी कटमति । अत्र यद्वक्तव्यं तत्कर्तृकर्मणोः कृतीत्यत्रोक्तम् । इष्टादिभ्यश्च । इष्टादिभ्यः तृतीयान्तेभ्यः अनेनेत्यर्थे इनिः स्यादित्यर्थः । छन्दसि परिपन्थि । परिपन्थिन्, परिपरिन् एतौ शब्दौ छन्दसि निपात्येते पर्यवस्थातरि वाच्ये । पयवस्थातृशब्दादिनिप्रत्यये अवस्थातृशब्दस्य पन्थादेशे परिपन्थिन् शब्दः । पर्यवस्थातृशब्दादिनिप्रत्यये अवस्थातृशब्दस्य पर इत्यादेशे परिपरिनुशब्दः । ' मा त्वा विदन्परिपन्थिनः, मा वा परिपरिणो विदन' इति श्रुतौ उदाहरणम् । इदं सूत्रं वैदिकप्रक्रियायामेव व्याख्यातुमुचितम् । अनुपय वेष्टा । पदस्य पश्चादनुपदम् । पश्चादर्थे अव्ययीभावः । सप्तम्या अम्भावः । अनुप
For Private and Personal Use Only