________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बालमनोरमासहिता ।
प्रकरणम् ३८ ]
देवदत्तस्य । द्वितीयेन रूपेण ग्रहणमित्यथैः । ' तावतिथेन गृह्णातीति कन्वकन्यो नित्यं च लुक्' ( वा ३१७२ ) । षष्ठेन रूपेण गृह्णाति षट्को देवदत्तः । पञ्चकः । (१८७८) स एषां ग्रामणीः ५|२|७८ ॥ देवदत्तो मुख्यः एषां देवदत्तकाः । त्वत्काः । मत्काः । (१८७६) शृङ्खलमस्य बन्धनं करभे ५|२|७६॥ शृङ्खलकः करभः । (९८८०) उत्क उन्मनाः ५|२८० ॥ उद्गतमनस्क वृत्तेरुच्छब्दात्स्वार्थे कन् । उत्कः उत्कण्ठितः (१८८१) कालप्रयोजनाद्रोगे ५|२| १ || कालवचनात्प्रयोजनवचनाच्च कन् स्यादोगे । द्वितीयेऽहनि भवो द्वितीयको ज्वरः । प्रयोजनं कारणं रोगस्य फलं वा । विषपुष्पैर्जनितो विषपुष्पकः । उष्णं कार्यमस्य उष्णकः । रोगे किम् । द्वितीय दिवसोऽस्य । (१८८२) तदस्मिन्नन्नं प्राये संज्ञायाम् ५ २८२॥ प्रथमान्तात्सप्तम्यर्थे कन्स्याद्यत्प्रथमान्तमन्नं चेत्प्रायविषयं तत् । गुडायस्य च लुग्वेत्यर्थ इत्यभिप्रेत्याह - कन् स्यादित्यादि । पूरणप्रत्ययान्तस्य तु प्रकृतिभूतस्य लुक् । किन्तु पूरणप्रत्ययमात्रस्य, षष्ठेन गृह्णाति षट्क इति भाष्योदाहरणात् । द्वितीयेन रूपेणेति । अनेन तृतीयैव समर्थविभक्तिरिति सूचितम् । इतिना लो. कानुसारित्वं गम्यते । एवं च प्रन्थविषयकमेव ग्रहणमिह फलति । तेन द्वितीयं ग्रहणं देवदत्तेन दण्डस्येत्यादौ न भवति । तावतिथेनेति । ग्रहणेऽर्थे विहितं ग्रहीतरि न प्राप्नोतीत्यारम्भः । षट्को देवदत्त इति । भाष्ये एवमेवोदाहृतत्वात् पूरणप्रत्ययस्यैव लुगिति गम्यते नतु तदन्तस्य ।
स एषां ग्रामणीः । ग्रामणीविशेषवाचकात् शब्दात्प्रथमान्तात् अस्येत्यर्थे कन् स्यादित्यर्थः । देवदत्तो मुख्यः पषामिति । एतेन ग्रामणीशब्दो मुख्य पर्यांय इति सूचितम् । 'ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु' इत्यमरः । स्बस्काः मस्काः इति । त्वमहं वा मुख्य एषामिति विग्रहः । प्रत्ययोत्तरपदयोश्चेति त्वमौ । शृङ्गलमस्य । करभ इति षष्ठ्यर्थे सप्तमी । बन्धनमिति करणे ल्युट् । अस्य करभस्य श्रृङ्खलं बन्धनमिति विग्रहे बन्धनविशेषणात् शृङ्खलशब्दात् प्रथमान्तात् अस्य करभस्येत्यर्थे कन् स्यादित्यर्थः । शृङ्खलकः करभ इति । शृङ्गलेन बद्ध इति यावत् । करभः बाल उष्ट्रः । उत्क उन्मनाः । उद्गतमनस्कवृत्तेरिति । उत्कण्ठितवृत्तेरित्यर्थः । कालप्रयोजनाद्रोगे । काल, प्रयोजन अनयो: समाहारद्वन्द्वः । तदाह - कालवचनात् प्रयोजनवचनाच्चेति । यथोचितविभक्त्यन्तादिति शेषः । कालशब्देनात्र कालवृत्तिः पूरणप्रत्ययान्तो द्वितीयादिशब्द एव गृह्यते, न तु मासादिशब्दः, व्याख्यानात् । तदाह - द्वितीयेऽइनीति । प्रयुज्य. तेऽनेनेनि करणे ल्युटि प्रयोजनं साधनम् । कर्मणि ल्युटि तु फलम् । तदाह-प्रयोजनं कारणं रोगस्य फलं वेति । तदस्मिन्नन्नम् । प्रथमान्तादन्नवाचकात् अस्मिन्नित्यर्थे कन्
1
1
·
For Private and Personal Use Only
८६३