________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८६२
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते मत्वर्थीय
nigeria ब्राह्मणाः यस्मिन्देशे सः ब्राह्मणकः । अल्पमन्नं यस्यां सा उष्णिका यवागूः । अरुपान्नशब्दस्योष्णादेशो निपात्यते । (१८७२) शीतोष्णाभ्यां कारिणि ५|२|७२ || शीतं करोतीति शीतकोऽलसः । उष्णं करोतीत्युष्णकः शीघ्रकारी । (१८७३ ) अधिकम् ५|२|७३॥ अध्यारूढशब्दात्कनुत्तरपद लोपश्च । ( १६७४) अनुकाभिकाभोकः कमिता ५|२|७४ || अन्वभिभ्यां कन्, अभेः पाक्षिको दीर्घश्च । अनुकामयते अनुकः । अभिकामयते अभिकः अभीकः । (१८५) पाइनान्विच्छति || २|७५ ॥ अनृजुरुपायः पार्श्वम्, तेनान्विच्छति पार्श्वकः । (१८७६) अयः शूलदण्डाजिनाम्यां ठक्ठ | २७६ ॥ तीक्ष्णोपायोऽयः शूलं, तेनान्विच्छति आमःशुलिकः साहसिकः । दण्डाजिनं दम्भः, तेनान्विच्छति दाण्डाजिनिकः । (१८७७) तावतिथं ग्रहणमिति लुग्वा ५२७७॥ कन् स्यात्पूरणप्रत्ययस्य च लुग्वा । द्वितीयकं - द्विकं वा ग्रहणं ब्दात् प्रथमान्तात् अस्मिन्नित्यर्थं कन् निपात्यत इत्यर्थः । श्रल्पान्नशब्दस्येति । अल्पा नशब्दात् प्रथमान्तात् अस्मिन्नित्यर्थे कन्प्रत्ययः प्रकृतेरुष्णादेशश्च निपात्यत इत्यर्थः शीतोष्णाभ्यां कारिणि । शीतमित्र शीतं मन्दमित्यर्थः । उष्णमिव उष्णम् शीघ्रमि त्यर्थः । आभ्यां क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां कन् स्यादित्यर्थः । यः आशु कर्तव्यानर्थान् चिरेण करोति सः शीतक उच्यते, यस्तु अनाशु कर्तव्यान् आइषेव करोति सः उष्णक उच्यत इति भाष्ये । सज्ञायामित्यनुवृत्तेरयमर्थो लभ्यत इति कैयटः । तदाह - शीतकोऽलस इति । उष्णकः शीघ्रकारीति च । अधिकम् । अध्यारूढशब्दादिति । व्युत्पादनमात्रमिदम् । शुद्धरूढ एवायमिति बोध्यम् । अनुकाभिक | अनुक, अभिक, अभीक एषां समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् ।
पार्श्वेनान्विच्छति । तृतीयान्तात्पार्श्वशब्दात् अन्विच्छतीत्यर्थे संज्ञायां कन् स्यादित्यर्थः । अन्वेषणं मार्गणम् पाश्र्वमिव पार्श्वम् अनृजुरुपायः । ऋजूपायेन अन्वेष्टव्यान् अर्थान् यः अनृजुना उपायेनान्विच्छति सः पाश्र्वक इति भाष्यम् । तदाह - श्रनृजु. रिस्यादि । श्रयः शूलदण्डाजिनाभ्यां ठक्ठञौ । अयः शूल, दण्डाजिन आभ्यां तृतीयान्ताभ्यां अन्विच्छतीत्यर्थं संज्ञायां ठक्ठनौ स्त इत्यर्थः । अयः शूलमिव अयःशूलम् । साहस मित्यर्थः । यो मृदुनोपायेन अन्वेष्टव्यानर्थान् तीक्ष्णोपायेनान्विच्छति सः आयः शुलिक इति भाष्यम् । तदाह - तीक्ष्णोपाय इत्यादि । दण्डाजिनं दम्भ इति । दम्भार्थ - त्वाद्दण्डाजिनशब्दो दम्भे लाक्षणिक इति भावः । तावतिथम् । तावतां पूरणं तावतिथमिति पूरणप्रत्ययान्तानां सामान्यनिर्देशः । तृतीयार्थे प्रथमा । ग्रहणमिति भावे ल्युडन्तम् । तथाच तृतीयान्तात्पूरणप्रत्ययान्तात् ग्रहणमित्यर्थे कन् स्यात्पूरणप्रत्य
For Private and Personal Use Only