________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३८]
बालमनोरमासहिता।
८६१
-
-
५।।६५॥ कामः इच्छा । धने कामो धनको देवदत्तस्य । हिरण्यकः । (१८६६) स्वाङ्गेभ्यः प्रसिते ५॥२॥६६॥ केशेषु प्रसितः केशकः । तद्रचनायो तत्पर इत्यर्थः। (१८६७) उदाट्ठगायूने ५।२।६७॥ अविजिगीषो ठक् स्यात्कनोऽपवादः । बुभुक्षयात्यन्तापीडित उदरे प्रसितः औदरिकः । आयूने किम् । उदरका । उदरपरिमार्जनादौ प्रसक्त इत्यर्थः । (१८६८) सस्येन परिजातः ५२२६॥ कन् स्वयते न तु ठक् । सस्यशब्दो गुणवाचो न तु धान्यवाची। शस्येन इति पाठान्तरम् । सस्येन गुणेन परिजातः संबद्धः सस्यकः साधुः । (१८६६) अंशं हारी ५॥२॥६६॥ हारी इत्यावश्यके णिनिः । अत एव तयोगे षष्ठी न । अंशको दायादः । (१८७०) तन्त्रादचिरापहते ५।२।७०॥ तन्त्रका पटः । प्रत्यग्र इत्यर्थः। (१८७१) ब्राह्मणकोष्णिके संज्ञायाम् ५।२।७१॥ कन् स्यादित्यर्थः । काम इच्छेति । नतु कामयिता, व्याख्यायादिति भावः । स्वाङ्गेभ्यः प्रसिते । तत्रेत्यनुवर्तते । स्वाङ्गेभ्यः सप्तम्यन्तेभ्यः प्रसितेऽर्थे कन् स्यादित्यर्थः । प्रसितः उत्सुकः । तद्र बनायामिति । वेण्यादिग्रथने इत्यर्थः । अत्रैवार्थे अस्य साधुत्वम्, व्याख्यानादिति भावः । उदराठगाधूने । तत्र प्रसित इत्यनुवर्तते । सप्तम्यन्तादुदरशब्दात् आद्यूने प्रसितेऽर्थे ठगित्यर्थ इत्यभिप्रेत्य आधुनशब्दं विवृण्वनाह-प्रविजिगी. पाविति । 'दिवोऽविजिगाषायाम्' इत्यविजिगाषायामेव दिवो निष्ठानत्वविधाना. दिति भावः । बुभुक्षयेति । क्षुधा पीडित एव सन् उदरपरिमार्जने प्रसितः, नतु मल्लवधुद्धे विजिगीषयेत्यर्थः । उदरक इति । मल्ल इति शेषः। स हि युद्धे विजिगीषया उदरपरिमार्जनादौ उत्तको भवति । तदाह-उदरपरिमार्जनादौ प्रसक्त इति । विजिगी. षयेति शेषः । सस्येन परिजातः । तृतीयान्तात् सस्यशब्दात्परिजात इत्यर्थे कन् स्यादि. त्यर्थः । सन्निहितष्ठगेव कुतो नानुवर्तत इत्यत आह-कन् स्वयंते नतु ठगिति । स्वरि. तत्त्वप्रतिज्ञायां तु पाणिनीयपरम्परेव प्रमाणम् । सत्यशब्दो गुणवाचीति । व्याख्यान. मेवान शरणम् । शत्येनेतीति । 'शंसु स्तुतौ' इति धातौ कर्मणि यति शस्यशब्दः स्तु. त्यपर्यायः । स्तुत्यश्च गुण एवेति भावः। परिजात इत्यस्य विवरणम् सम्बद्ध इति। ___अंश हारी। द्वितीयान्तात् अंशशब्दात् हारीत्यर्थे कन् स्यादित्यर्थः । ननु कृयो. गषष्ठीप्रसङ्गादंशमिति कथं द्वितीयेत्यत आह-आवश्यके णिनिरिति । 'आवश्यकाध. मर्ण्ययोः' इत्यनेनेति शेषः । षष्ठी नेति । 'मकेनोः' इति तनिषेधादिति भावः। तन्त्रा. दचिरापहृते । तन्त्रशब्दात् पञ्चम्यन्तात् अचिरापहृतेऽर्थे कनित्यर्थः । तन्त्रं तन्तुवाय. शलाका । अचिरेण कालेन अपहृतः अचिरापहृतः। 'कालाः परिमाणिना' इति समासः। प्रत्यग्र इति । नूतन इत्यर्थः। ब्राह्यणकोष्णिके। आयुधजीविविषयब्राह्मणश
For Private and Personal Use Only