________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते मत्वर्थीय
छः स्यात् । अच्छावाकशब्दोऽस्मिन्नस्ति अच्छावाकोयं सूक्तम् । वारवन्तीयं साम। (१८६०) अध्यायानुवाकयोलुक ५।२।६०॥ मत्वर्थस्य छस्य । अत एक ज्ञापकात्तत्र छः । विधानसामर्थ्याच्च विकल्पेन लुक् । गर्दभाण्ड:-गर्दभा. ण्डीयः। (१८६१) विमुक्तादिभ्योऽण पा२।६॥ मत्वर्थेऽण् स्यादध्यायानुवाकयोः । विमुक्तशब्दोऽस्मिन्नस्ति वैमुक्तः। दैवासुरः। (१८६२) गोषदादि. भ्यो वुन् ५।२।६२॥ मत्वर्थेऽध्यायानुवाकयोः गोषदकः । इषेत्वकः । (१८६३) तत्र कुशलः पथः ।२।६३॥ वुन् स्यात् । पथि कुशलः पथकः । (१८६४) आकर्षादिभ्यः कन् पाश६४॥ आकर्षे कुशलः आकर्षकः । आकषादिभ्यः इति रेफरहितो मुख्यः पाठः। आकषो निकषः। (१८६५) धनहिरण्याकामे इति पूर्वसूत्रम् एकविंशतितमः इत्यादावपि प्रवर्तत इति भाष्ये स्पष्टम् । एवञ्च एका. नविंशतितमः इत्यपि सिद्धम् ।
मतौ छः सूक्तसाम्नोः। मतुशब्दो मत्वर्थे लाक्षणिक इत्याह-मत्वर्थे इति। अच्छावाकीयं सूक्तमिति । अच्छावाकशब्दः अस्यास्ति अस्मिन्नस्तीति वा विग्रहः । अच्छावाकशब्दयुक्तमित्यर्थः । अच्छावाकशब्दात् शब्दस्वरूपपरात् प्रथमान्ता. च्छः । वारवन्तीयं सामेति । 'अश्वं नत्वा वारवन्तमित्यस्यां च्यध्यूढमित्यर्थः। एवमस्यवामीयमित्यपि । 'अस्यवामस्ये'त्यस्य एकादेशानुकरणमस्यबामेति । तस्माच्छः । अस्यवामशब्दसंयुक्तमित्यर्थः । प्रकृतिवदनुकरणमित्यस्यानित्यत्वात्सुपो न लुक् । अध्यायानुवाकयोलक् । नन्वध्यायानुवाकयोरभिधेयत्वे छस्य कथं प्राप्तिः। सूक्त. साम्नोरिति नियमादित्यत आह-अत एवेति । विधानेति । मतुप्प्रकरण एवा. स्मिन्सूत्रे कर्तव्ये अन्न प्रकरणे छस्य लुग्विधानसामर्थ्यादिति कयटः । ज्ञापकसिद्धविधानसामर्थ्यादित्यन्ये । भाष्ये तु 'अध्यायानुवाकयोर्वा लुग्वक्तव्यः' इति वचनमेवारब्धम् । गर्दभाण्डः गर्दभाण्डीय इति । गर्दभाण्डशब्दसंयुक्तोऽध्यायोऽनुवाको वेत्यर्थः । भाष्योदाहरणादेव क्वचिदेतनामकोऽध्यायोऽनुवाको वा अन्वेष्यः । विमुक्ता. दिभ्योऽण् । वैमुक्त इति । विमुक्तशब्दयुक्तोऽध्यायोऽनुवाको वेत्यर्थः । गोषदादिभ्यो वुन् । गोषदक इति । गोषदशब्दसंयुक्तोऽध्यायोऽनुवाको वेत्यर्थः । इषेत्वक इति । 'इषे. त्वा' इति शब्दयुक्त इत्यर्थः । अस्यवामीयमित्यत्रोक्तरीत्या सुपो न लुक् । ____ तत्र कृशलः पथः । वुन् स्यादिति । सप्तम्यन्तात्पथिन्शब्दात्कुशल इत्यर्थे बुनित्यर्थः । पथक इति । अकादेशे 'नस्तद्धिते' इति टिलोपः । आकर्षादिभ्यः कन् । आकर्षक इति । यद्यपि बुनैवानुवृत्तेनेदं सिध्यति । तथापि शकुनिक इत्याधर्थ कन्ग्रहणम् । धनहिरण्याकामे । तत्रेत्यनुवर्तते । धनशब्दात् हिरण्यशब्दाच्च सप्तम्यन्तात्कामे वाच्ये
For Private and Personal Use Only