________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३८]
बालमनोरमासहिता।
amav
यः ।२।५४॥ डटोऽपवादः। द्वयोः पूरणः द्वितीयः। (१८५५) वेः सम्प्र. सारणं च ५२५५॥ तृतीयः। (१८५६) विशत्यादिभ्यस्तमडन्यतर. स्यम् ५२।५६॥ एभ्यो डटस्तमडागमो वा स्यात् । विशतितमः-विंशः । एक. विंशतितमः-एकविंशः। (१८५७) नित्यं शतादिमासार्धमाससंवत्सराच्च ५२१५७ शतस्य पूरणः शततमः । एकशततमः । मासादेरत एव डट् । मास. तमः । अर्धमासतमः । संवत्सरतमः । (१८५८) षष्ठयादेश्वासंख्यादेः ५॥२॥ ५८॥ षष्टितमः । संख्यादेस्तु 'विंशत्यादिभ्यः' (सू १८५६) इति विकल्प एव । एकषष्टः-एकषष्ठितमः । (१८५४) मतो छः सूक्तसाम्नोः ५२५॥ मत्वर्थे इति विग्रहः । 'बहुगणेति सङ्ख्यात्वात् 'तस्य पूरणे' इति डटि प्रकृतेरिथुक् । द्वे. स्तीयः। द्विशब्दात् षष्ठयन्तात् पूरणे तीयप्रत्ययः स्यादित्यर्थः । वेः सम्प्रसारणं च । ब्रेस्तीयः स्यात्प्रकृतेः सम्प्रसारणं चेत्यर्थः । तृतीय इति । त्रयाणां पूरण इति विग्रहः। तीयप्रत्यये सति रेफल्य सम्प्रसारणम् ऋकारः। 'सम्प्रसारणाच्च' इति पूर्वरूपम् । 'हलः' इति दीघंस्तु न भवति, 'ठूलोपे' इत्यतः अण इत्यनुवृत्तः।
विंशत्यादिभ्यः । तमटि टकार इत् , मकारादकार उच्चारणार्थः । अत्र 'पक्तिविशति' इति सूत्रानुक्रान्ता एव विंशत्यादयो गृह्यन्ते नतु लोकप्रसिद्धा एकविंशत्याद. योऽपि विप्रकर्षादिति कैयटः । एकविंशतितम इत्यत्र तु तदन्तविधिना तमडित्यो बक्ष्यते । नित्यं शतादिमासार्धमाससंवत्साराच्च । शतादिभ्यो मासात् अर्धमासात संव. सराच्च परस्य डटो नित्यं तमडागमः स्यादित्यर्थः । ननु 'षष्ठ्यादेश्चेत्युत्तरसूत्रेण शततमः सिध्यतीत्यत आह-एकशततम इति । 'असहयादेः' इति पर्युदासादुत्तर. सूत्रस्य नात्र प्रवृत्तिरिति भावः । ननु मासार्धमाससंवत्सरशब्दानां सहयावाचिवा. भावात् तेभ्यो डट एवाप्रसक्तः तस्य कथं तमड्विधिरित्यत आह-मासादेरिति । मास. तम इति । मासस्य पूरणः अर्धमासादिरवयवः । अर्धमासतम इति । अर्धमासस्य परणः तिथ्यादिश्वयवः । संवत्सरतम इति । संवत्सरस्य पूरणो मासादिरवयवः । षष्ठयादेश्चा. सङ्खयादेः । असन्यापूर्वपदात् षष्ठयाः परस्य डटो नित्यं तमडागमः स्यादित्यर्थः। 'विंशत्यादिभ्यः' इति विकल्पस्यापवादः । एकषष्टः-एकषष्टितम इति । साण्यादित्वानित्यस्य तमटोऽभावे 'विंशत्यादिभ्यः' इति डटस्तमड्विकल्पः । तमडभावे डटि 'यस्येति च' इति इकारलोपे एकषष्ट इति रूपम् । ननु केवलात् षष्ट्यादेविहितस्य दित्यतमटः सङ्ख्यादेः कथं प्रसक्तिः तमडागमविधेरप्रत्ययविधित्वेऽपि 'ग्रहणवता प्रातिपदिकेन तदन्तविधिनास्ति' इति निषेधादिति चेत्, मैवम्-असहन्यादेरिति हि इह प्रकरणे ग्रहणवता प्रातिपदिकेन तदन्तविधि ज्ञापयति । तेन 'विंशत्यादिभ्यः'
For Private and Personal Use Only