________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते मत्वर्थीय
-
निमानमस्योदश्विद्भागस्य द्विमयमुदश्विद्यवानाम् । गुणस्य इति किम् । द्वौ व्रीहि. यवौ निमानमस्योदश्वितः । निमाने किम् । द्वो गुणौ क्षीरस्य एकस्तैलस्य द्विगुणं क्षीरं पच्यते तैलेन । (१८४४) तस्य पूरणे डट् ५॥२॥४८॥ एकादशानो पूर• णः एकादशः। (१८५०) नान्तादसंख्यादेमेंट पा२।४॥ डटो मडागमः स्यात् । पञ्चानो पूरणः पञ्चमः । नान्तात् किम् । विशः। असंख्यादेः किम् । एकादशः । (१८५१) षट्कतिकतिपयचतुर्रा थुक् पा२।५१॥ एषां थुगा. गमः स्याड्डटि । षण्णा पूरणः षष्ठः । कतिथः। कतिपयशब्दस्यासंख्यात्वेऽप्यत एव ज्ञापकाड्डट् । कतिपयथः । चतुर्थः । 'चतुरश्छयतावाद्यक्षरस्य लोपश्च' ( वा ३१५८)। तुरीयः-तुर्यः। (१८५२) बहुपूगगगसङ्घस्य तिथुक् ५।२। ५२॥ 'डटि' इत्येव । पूगसङ्घयोरसंख्यात्वेऽम्यत एव डट् । बहुतियः इत्यादि । (१८५३) वतोरिथुक ५॥२॥५३॥ डटि इत्येव । यावतियः । (१८५४) वस्ती. वानामित्येतत्सापेक्षत्वेऽपि प्रत्ययः। द्वौ ब्रीहियवौ निमानमस्योदश्वित इति । द्वित्व. सङ्घयाविशिष्टौ व्रीहियवाराशी यौ तौ अस्य उदश्वितो निमानमित्यर्थः । अत्र उद. श्विद्यावत् , तदपेक्षया ब्रीहियवराश्योर्द्विगुणत्वं न विवक्षितम् । किन्तु राशिद्वित्व. मेव विवक्षितमिति द्विशब्दस्य भागवृत्तित्वाभावान्न प्रत्ययः । __तस्य पूरणे डट् । सङ्ख्याया इत्यनुवर्तते । सङ्खयेयार्थकसङ्ख्यावाविनः षष्ठयन्ता. त्प्रवृत्तिनिमित्तसङ्ख्यायाः पूरणे वाच्ये डट्प्रत्ययः स्यादित्यर्थः । पूर्यते अनेनेति पूरणः अवयवः, सः प्रत्ययार्थः । एकादश इति । एकादशत्वसङ्ख्यायाः पूरकोऽवयव इत्यर्थः । यस्मिन् अनुपात्ते एकादशत्वप्सङ्ख्या न सम्पद्यते, यस्मिन्नुपाते तु सा पूर्यते सोऽव. यवः एकदेश इति यावत् । प्रवृत्तिनिमित्तेति किम् । पञ्चानां घटानां पूरणं जलादि। नान्तादसञ्जयादेर्मट । डटो मदागमः स्यादिति । शेषपूरणमिदम् । डटि टकार इत् । अकार उच्चारणार्थः । पञ्चम इति । पञ्चनशब्दात् डटि तस्य मडागमे सति नलोपः। यद्यपि मटः प्रत्ययत्वेऽपि न रूपभेदः। तथापि स्वरविशेषार्थ मडागमाश्रयणमिति भाष्ये स्पष्टम् । षटकति । थुकि ककार इत्। उकार उच्चारणाथः । कित्त्वादन्त्यादच: परः । षष्ठ इति । अपदान्तत्वात् षस्य न जश्त्वम् । चतुर्थ इति । अपदान्तत्वाब रेफस्य विसर्गः । चतुर इति । वातिकमिदम् । चतुर् शब्दात् षष्ठयन्तात्पुरणे छयतौ स्तः। आयक्षरस्य लोपश्चेति । 'च' इति सङ्घातस्य लोपश्चेत्यर्थः । बहुमूगगणे । बहु, पूग, गण, सच एषां डटि तिथुगागमः स्यादित्यर्थः । ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्त्यादयः परः । इत्यादीति। पूगतिथः गणतिथः सङ्घतिथः। बतोरिथुक् । डटीत्येवेति । वतुबन्तस्य इथुगागमः स्यात् डटीत्यर्थः । यावतिथ इति । यावतां पूरण
For Private and Personal Use Only