________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३८]
बालमनोरमासहिता।
५७
चोदात्तः । उभयम् । इति तद्धिते पाश्चमिकाः ।
अथ तद्धिते मत्वर्थीयप्रकरणम् ॥ ३८॥ (१८४६) तदस्मिन्नधिकमिति दशान्ताडु: ५।४५॥ एकादश अधि. काः अस्मिन्नेकादशम् । 'शतसहस्रयोरेवेष्यते' (वा ३१४१)। नेह। एकादश अधिकाः अस्या विंशतौ । 'प्रकृतिप्रत्ययायोः समानजातीयत्वमेवेष्यते (वा ३१४०)। नेह । एकादश माषाः अधिकाः अस्मिन्सुवर्णशते। (१८४७) शदन्तविशतेश्च ५।२।४६॥ डः स्यादुक्तेऽर्थे । त्रिंशदधिका अस्मिन् त्रिंशं शतम् । विशम् । (१८४८) संख्याया गुणस्य निमाने मयट ५।२।४७॥ भागस्य मूल्ये वर्तमानात्प्रथमान्तात्संख्यवाचिनः षष्ठयथे मयट् स्यात् । यवानो द्वौ भागी
तिच' इति इकारलोपः । व्यवयवकसमुदाय इत्यर्थः । एवं त्रयम् । उभादुदात्तो नित्यम्। स चोदात्त इति । आधुदात्त इत्यर्थः। अन्तोदात्तत्वस्य चित्वेनैव सिद्धेरिति भाष्ये स्पष्टम् । 'अत्र अयच्प्रत्यय एव विधीयते, न तु तयप आदेशः इति स्थानिवत्सूत्रभाष्ये स्पष्टम् । तयप आदेश इति मूलं तु वातिकानुरोधेन । इति पाश्चमिकाः।
अथ मत्वर्थीयाः-तदस्मिन्नधिकम् । तदधिकमस्मिन् इति विग्रहे प्रथमान्तात् दशन् . शब्दान्तात् समासात् अस्मिनित्यर्थे डप्रत्ययः स्यादित्यर्थः। प्रत्ययविधौ तदन्त. विधिप्रतिषेधादन्तग्रहणम् । अत एव निर्देशात् पञ्चम्यथें सप्तमीत्याहुः । औपश्ल. रिकेऽधिकरणे सप्तमीति भाष्यम् । सामीपिकमधिकरणमिति कैयटः । एकादश माषाः अधिकाः अस्मिन्निति । अस्मादित्यर्थः । अस्मिन् उपश्लिष्टा इति वा । न च व्यपदेशि. वत्त्वेन केवलदशनशब्दादपि स्यादिति शक्यम् । 'व्यपदेशिवदावोऽप्रातिपदिकेन' इत्युक्तः । शदन्तविंशतेश्च । शेषपूरणेन सूत्रं व्याचष्टे । डः स्यादुक्तेऽर्थे इति । दशान्त. त्वाभावात्पूर्वणाप्राप्तिः । त्रिशं शतमिति । डे सति टेः' इति टिलोपः। विंशमिति । विंशतिः अस्मिन्नधिका इति विग्रहः । 'ति विंशतेः' इति तिशब्दस्य लोपः । अन्त. ग्रहणादेकत्रिशं शतमिति सिद्धम् । अन्यथा प्रत्ययग्रहणपरिभाषया तदादिनियमः स्यात् । 'विशतावप्यन्ताहणम्' इति वार्तिकात् एकविंशं शतमित्यादि सिद्धम् । मङ्खयाया गुणस्य । तदस्येत्यनुवर्तते । गुणः भागः अंशः । निमीयते क्रीयतेऽनेनेति निमान मूल्यद्रव्यम् । 'मेङ प्रणिदाने' करणे ल्युट् । तदाह- भागस्य मूल्य हत्यादि । षष्ठद्यर्थे इति । अस्येत्यर्थे हत्यर्थः । यवानां द्वौ भागी निमानमस्योदश्विद्भागस्येति विग्रहवाक्यम् । द्वाभ्यां यवप्रस्थाभ्याम् एक उदश्वित्प्रस्थः क्रीयते यत्र तत्रेदं वाक्यं प्रयुज्यते । द्विमयमुदश्विद्यवानामित्युदाहरणम् । यवानामिति सम्बन्धसामान्ये षष्ठी । यवप्रस्थद्वयेन क्रेतव्यमुदश्विदित्यर्थः । द्विशब्दस्य भागवृत्तनित्यसापेक्षत्वाय.
For Private and Personal Use Only