________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
सिद्धान्तकौमुदी
[तद्धिते पाश्चमिक
- Ammmmmmmmmmm
-
-
-
-
स्याद्वस्य च घः । कियान् । इयान् । (१८४२) किमः संख्यापरिमाणे डति च ५॥२॥४१॥ चातुप् । तस्य च वस्य घः स्यात् । का संख्या एषां ते कति कियन्तः । क्षेपे तु न । का संख्या एषां दशानाम् । (१८४३) संख्याया भवयवे तयप ५।२।४२॥ पञ्च अवयवाः अस्य पञ्चतयं दारु । (१८४४) द्वित्रिभ्यां तयस्यायज्वा ५॥२॥४३॥ द्वयम्-द्वितयम् । त्रयम्-त्रितयम् । (१६४५) उभादुदात्तो नित्यम् ५।२।४४॥ उभयशब्दात्तयप आदेशोऽयच् स्यात् , स स्यादित्यर्थः । वस्य च घ इति । वकारस्य धकार इत्यर्थः । कियानिति । किं परिमाणमस्येति विग्रहः । किंशब्दात् वतुप् । उपावितौ। वकारस्य धकारः इयादेशः, किम् इयत् इति स्थिते 'इदङ्किमोरीश्की' इति किमः कीभावे 'यस्येति च' इति ईकारलोफे कियत्शब्दात्सौ 'उगिदचाम्' इति नुमि 'अत्वसन्तस्य' इति दीघे, हल्ड्यादिसंयो. गान्तलोपाविति भावः । इयानिति । इदंशब्दात् वतुपि वकारस्य घकारे इयादेशे इदम् इयत् इति स्थिते 'इदकिमोरीश्की' इति शित्त्वादिदमः ईकारे सर्वादेशे 'यस्येति च' इति ईकारस्य लोपे इयत् इति प्रत्ययमानं शिष्यते । ततः सौ नुमादि पूर्ववत् ।
किमः सङ्ख्या । तदस्येत्यनुवर्तते । सङ्ख्यायाः परिमाणं परिच्छेदः । किशब्दः प्रश्ने वर्तते । का अस्य सङ्ख्येत्येवं सख्यापरिच्छेदावषयकप्रश्ने विद्यमानात् किंश. ब्दात्प्रथमान्तात् अस्येत्यर्थे डतिप्रत्ययश्च स्यादित्यर्थः। का सङख्या एषां ते कतीति । का सङ्ख्या अस्येति, का सङ्ख्या अनयोरिति च प्रश्नो न सम्भवति, अस्येत्यनेन एकत्वस्य अनयोरित्यनेन द्वित्वस्य च ज्ञातत्वात्, ज्ञाते च प्रश्नासम्भवात् । का सहया एषामिति तु प्रश्नः सम्भवति, तत्र एषामित्यनेन बहुत्वस्य ज्ञातत्वेऽपि तत्. व्याप्यत्रित्वचतुष्ट्वादिसङ्ख्यानामज्ञातत्वात् उक्तं च भाष्ये-'न द्वयेकयोः प्रश्नोऽस्ति' इति । ततश्च नित्यबहुवचनान्तोऽयं कतिशब्दः 'डति च' इति षट्सझकत्वात् 'षड्भ्यो लुक्' इति जयशसोलुंक्' । कियन्त इति । कियानितिवत्प्रक्रिया । बहुवचने विशेषः । सङ्ख्यापरिमाणे इत्युक्तेः किमः क्षेपार्थकत्वे डतिर्न भवति । का सङ्ख्या एषां दशानामिति । दशावरा परिषदित्यत्र ब्राह्मणब्रुवाणां मेलने इदं वाक्यं प्रवृत्तम् । सङ्ख्येयद्वारा सङ्ख्यायाः कुत्सात्र गम्यते,
'अवतानाममन्त्राणां जातिमात्रोपजीविनाम् ।
सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥" इति स्मरणात् । संङ्ख्यायाः। तदस्येत्यनुवर्तते । द्वित्र्यादसङ्ख्याका अवयवाः मस्यावयविन इति विग्रहे अवयवीभूतसङ्ख्यावाचिनः प्रथमान्तात् अस्यावययिन इत्यर्थे तयबित्यर्थः । पञ्चतयमिति । पञ्चावयवकः समुदाय इत्यर्थः । द्वित्रिभ्याम् । द्वित्रिभ्यां परस्य तयपः अयज्वा स्यादित्यर्थः । द्वयमिति । द्विशब्दात्तयपः अयचि यस्ये.
For Private and Personal Use Only