________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३"]
बालमनोरमासहिता।
syų
WAVVVVM
-
ऊरुदनम् । ऊरुमात्रम् । 'प्रमाणे लः' ( वा ३१२८ ) शमः । दिष्टिः। वितस्तिः । 'द्विगोर्नित्यम्' (वा ३१२९)। द्वौ शमी प्रमाणमस्य द्विशमम् । 'प्रमाणपरिमा. गाभ्यो संख्यायाश्चापि संशये मात्रज्वक्तव्यः' ( वा ३१३३ ) शममात्रम् । प्रस्थ. मात्रम् । पञ्चमात्रम् । 'वत्वन्तात्स्वार्थे द्वयसज्मात्रची बहुलम्' ( वा ३१३४)। तावदेव तावद्वयसम् । तावन्मात्रम् । (१३६) पुरुषहस्तिभ्यामण्च ५२॥ ३८॥ पुरुषः प्रमाणमस्य पौरुषम्-पुरुषद्वयसम् । हास्तिनम्-हस्तिद्वयसम् । (१८४०) यत्तदेतेभ्यः परिमाणे वतुप ५२॥३६॥ यत्परिमाणमस्य यावान् । तावान् । एतावान् । (१८४१) किमिदम्भ्यां वो घः ५।२।४०॥ अभ्यो वतुम् त्यादि इति कैयटः । वस्तुतस्तु 'यत्तदेतेभ्यः' इति सूत्रभाष्यस्वरसादायामपरिच्छेदकमेवात्र प्रमाणम् इति शब्देन्दुशेखरे विस्तरः। प्रमाणे ल इति । लुको ल इति पूर्वाचार्यशालसिद्धा सज्ज्ञा। प्रमाणे वर्तमानाद्विहितस्य द्वयसजादेलुग्वक्तव्य इत्यर्थः । शमो दिष्टिवितस्तिरिति । शमः प्रमाणमस्येत्यादिविग्रहः । शमादयः अनूष्मानवि. शेषाः । तेभ्यो मात्रचो लुक्, इतरयोरसम्भवात् । अत्र 'आयामस्तु प्रमाणं स्यात्' इत्येव गृह्यते । एवञ्च उरुद्वयसमित्यादौ न लुक् । द्विगोनित्यमिति । प्रमाणान्ताद्विगोः परस्य द्वयसजादेनित्यं लुक् स्यादित्यर्थः। प्रमाणान्तस्य द्विगोः प्रमाणावृत्तित्वात् सामर्थ्यादिह तदन्तविधिः । पूर्ववार्तिकेन तु नात्र प्राप्तिरस्ति, द्विगोः प्रमाणत्वाभाचात् । द्विशममिति । तद्धिताथें द्विगुः । ततो मात्रचः अनेन लुक् । विकल्पस्याप्रकृत. त्वादेव सिद्धे नित्यग्रहणं संशये वक्ष्यमाणस्य मात्रचः लुगर्थम् । अन्यथा शममात्रमित्यत्रेव द्विशमशब्दादपि सः मात्रच्न लुप्येत इति भाष्ये स्पष्टम् । प्रमाणेति । प्रमाणवाचिनः परिमाणवाचिन: सङ्ख्यावाचिनश्च संशये मात्रज्वक्तव्य इत्यर्थः । अत्र प्रमाणमायाम एवं गृह्यते, 'आयामस्तु प्रमाणं स्यात्' इति वचनात् । अत एव परिमाणग्रहणमर्थवत् । शममात्रमित्यादि। शमः स्यान वेत्यादिविग्रहः । वत्व. न्तादिति । वार्तिकमिदम् । पुरुषहस्तिभ्यामण् च । उक्तविषये इति शेषः । चात् द्वयसजादयस्त्रयः।
यत्तदैतेभ्यः। तदस्येत्यनुवर्तते । अस्य तत्परिमाणमित्यर्थे परिमाणवाचिभ्यः प्रथमान्तेभ्यः किम् , यद्, तद् , एतद् एभ्यः वतुप् स्यादित्यर्थः । यावानिति । यच्छ. उदावतुप् । उपावितौ । 'आ सर्वनाम्नः' इत्याचवम् , सुः, 'उगिदचाम्' इति नुम्, 'अत्वसन्तस्य' इति दीर्घः, हल्या दिसंयोगान्तलोपौ । एवं तावान् , एतावान् । किमिदंभ्यां वो घः । तदस्य इति, परिमाणे वतुबिति चानुवर्तते । तदाहआभ्यां वतुप् स्यादिति । आभ्यां प्रथमान्ताभ्याम् अस्य तत्परिमागमित्यर्थे वतुप
For Private and Personal Use Only