________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
પૃષ્ઠ
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते पाचमिक
·
चिक्कम् | 'क्लिन्नस्य चिल् पिल् लवास्य चक्षुषी' ( वा ३१२२ ) क्लिन्ने चक्षुषी अस्य चिल्लः । पिल्लः । ‘चुल् च' ( वा ३१२३ ) | चुल्लः । (१८३५) उपाधिभ्यां त्यकन्नासन्नारूढयो | ५|२|३४|| संज्ञायाम् इत्यनुवते । पर्वतस्यासन्नं स्थलमुपत्यका । आरूढं स्थलमधित्यका । (१८३६) कर्मणि घटोऽठच् ५|२| ३५ ॥ घटत इति घटः । पचाद्यच् । कमणि घटते कर्मठः पुरुषः । (१८३७) तदस्य सञ्जातं तारकादिभ्य इतच् ५|२|३६|| तारकाः सृजाताः अस्य तारकितं नभः । आकृतिगणोऽयम् । (१८३८) प्रमाणे द्रयसज्दद्दनञ्मात्रचः ५|२|३७|| तदस्य इत्यनुवर्तते । ऊरू प्रमाणमस्य ऊरुद्वयसम् ।
1
इत्यादेशे रूपम् । चिक्कमिति । कप्रत्यये नेः चिकादेशे रूपम् । क्लिन्नस्य चिपिल्लश्चास्य चक्षुषी इति । वार्तिकमिदम् । चिल् पिल् इति समाहारद्वन्द्वत्प्रथमैकवचनम् । क्लिन्ने अस्य चक्षुषी इति विग्रहे क्लिन्नशब्दात् अस्य चक्षुषी इत्यर्थं लप्रत्ययः प्रकृतेः चिल् पिल् एतावादेशौ स्त इत्यर्थः । किन्ने इति । नेत्रामयप्रयुक्तजलनिष्यन्दवती इत्यर्थः । चिल्लः पिल्ल इति । क्लिन्नचक्षुष्क इत्यर्थः । चुल चेति । उक्तविषये क्लिन्नस्य आदेशश्व, लप्रत्ययसन्नियोगेन वक्तव्य इत्यर्थः ।
उपाधिभ्याम् । उप, अधि आभ्यां यथासङ्ख्यमासन्नारूढयोर्वर्तमानाभ्यां स्वायें त्यकन्प्रत्ययः स्यादित्यर्थः । आसन्नं समीपम् । आरूढम् उच्चम् | अनुवर्तत इति । "नते नासिकायाः" इत्यस्मादिति भावः । कस्य समीपं कस्योच्चम् इत्याकाङ्क्षायां सज्ञाधिकारात् पर्वतस्येति लभ्यत इत्यभिप्रेत्याह - पर्वतस्येति । उपत्यका, अचित्यकेति । स्त्रीत्वं लोकात् । अत्र ' प्रत्ययस्थात्' इति इत्वं तु न, 'त्यकनश्च' इत्युक्तः । कर्मणि घटोऽऽच्। सप्तम्यन्तात्कर्मन् ब्दात् घट इत्यर्थे अठच्यादित्यर्थः । घशब्दस्य कलशपर्यायत्वभ्रमं वारयति - कर्मणि घटत इति । व्याप्रियत इत्यर्थः । तथाचात्र घटशब्दो यौगिको घटमाने वर्तत इति भावः । कर्मठ इति । अठचि 'नस्तद्धिते' इति टिलोपः । अठचि ठस्य अङ्गात्परत्वाभावादिकादेशाभाव इति भावः । तदस्य । प्रथमान्तेभ्यस्तारकादिभ्यः अस्य तत्सञ्जातमित्यर्थे इतच् स्यादित्यर्थः । तारकितं नभ इति । सञ्जातनक्षत्रमित्यर्थः । श्राकृतिगणोऽयमिति । तेन पुष्पितो वृक्षः फलित इत्यादिसङ्ग्रहः ।
प्रमाणे । अनुवर्तत इति । ततश्च अस्य प्रमेयस्य तत्प्रमाणमित्यर्थे प्रमाणे विद्यमा नात्प्रथमान्तात् द्वयसच्, दुघ्नच्, मात्रच् एते प्रत्ययाः स्युः । प्रमाणवानिदमर्थोऽत्र प्रत्ययार्थ इति भाष्ये स्पष्टम् । तत्र 'प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम' इति भाष्ये उक्तम् । प्रमाणमिह परिच्छेदकमात्रम्, तत्र मात्रच् - प्रस्थमात्र मूरुमात्रमि
For Private and Personal Use Only