________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३७]
बालमनोरमासहिता।
८५३
सघातः अविकटः । 'विस्तारे पटच् ( वा ३११५ ) । अविपटः । 'द्वित्वे गोयुगच्' (वा ३११६ )। द्वौ वृषो वृषगोयुगम् । 'षटत्वे षङगवच् ( वा ३११७) अश्वषङ्गवम् । 'स्नेहे तैलच्' ( वा ३११८)। तिलतैलम् । सर्वपतैलम् । 'भवने क्षेत्रे शाकटशाकिनी ( वा ३११९) इक्षुशाकटम् । इक्षुशाकिनम् । (१८३१) अवात्कुटारच्च ५।२॥३०॥ चात्कटच् । अवाचीनोऽवकुटारः । अवकटः । (:८३२) नते नासिकायाः संज्ञायां टीटज्नाटभ्रटच: ५।२।३१॥ भवात् इत्येव । नतं नमनम् । नासिकाया नतं अवटीटम् । अवनाटम् । अवभ्रटम् । तद्योगामासिका अवटीटा । पुरुषोऽप्यवटीटः । (१८३:) नेबिड ज्विरीसची ५॥२॥३२॥ निविडम् । निविरीसम् । (१८३५) इनश्चिपटचिकचि च ५।२। ३३॥ नेः इत्येव । नासिकाया नतेऽभिधेये इनच्पिटचौ प्रत्ययौ प्रकृतेश्चिकचि इत्या. देशौ च । 'कप्रत्ययचिकादेशौ च वक्तव्यौ' (वा ३१२१)। चिकिनम् । चिपिटम् । न्तानि षड्वातिकानि । तेषु चतुर्यु पशुनामभ्य इत्यनुवर्तते । अप्रस्तावयवः समूहः सधातः। प्रस्तावयवस्तु विस्तारः। द्विस्व इति । प्रकृत्यर्थगतद्वित्व इत्यर्थः। द्वौ वृषो वृषगोयुगमिति । द्वयवयवकसघाताभिप्रायमेकवचनम् । द्वयं युग्ममित्यादिवत् । केचित्तु द्वौ वृषावित्यर्थे वृषगोयुगमिति स्वभावादेकवचनं विंशतिरितित्यादिवदि. त्याहुः । एवमुष्ट्रगोयुगम् । अश्वषङ्गवम् । अवास्कुटारच्च । क्रियाविशिष्टसाधनवा. बकादयात्स्वार्थे कुटारच्च स्यादित्यर्थः । अवाचीन इति । अवाचीने विद्यमानादवात् कुटारचि अवकुटार इत्यर्थः ।
नते नासिकायाः। अवादित्येवेति । अवशब्दात् नासिकाया अवनतेऽथें टीटच् , नाटच् । भ्रटच् एते प्रत्ययाः स्युरित्यर्थः । 'णमु प्रहत्व इति धातो वे क्तप्रत्यये नतशब्द इत्यभिप्रेत्याह-नतं नमन मिति । प्रबत्वमित्यर्थः । ननु यदि नासिकायाः नमन. मवटी तहि अवटीटा नासिकेति कथमित्यत आह-तद्योगादिति । नमनयोगात्तत्र लाक्षणिकमिति भावः । पुरुषोऽप्यवटीट इति । तादृशनासिकायोगादिति भावः। नेबि. डबिरीसचौ । 'नते नासिकायाः सम्ज्ञायाम्' इत्यनुवर्तते । नेः नासिकाया नतेऽथे बिडच् , बिरीसच् द्वौ प्रत्ययौ स्त इत्यर्थः । निबिडा वृक्षा इति तु उपमानादित्याहुः । इनपिटच । इनच् पिटच् इति समाहारद्वन्द्वात्प्रथमैकवचनम् । चिकचि इत्यपि चिक चि इत्यनयोः समाहारद्वन्द्वात्प्रथमैकवचनम् । प्रकृतेरिति । नेरित्यर्थः । त इनचि परे चिक इत्यादेशः। तत्र अकारः उच्चारणार्थः । पिटचि तु परे चि इत्यादेशः। कप्रत्ययेति । उक्तनेः कप्रत्ययः प्रकृतेः चिकादेशश्चेत्यर्थः । अयमपि ककारान्त एवादेशः । चिकिनमिति । इनचि प्रत्यये कृते नेः चिकादेशे रूपम् । चिपिटमिति । पिटचि कृते नेः कि
For Private and Personal Use Only