________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८५२
सिद्धान्तकौमुदी
[तद्धिते पाश्चमिक
वर्तते । पक्षस्य मूलं पक्षतिः । (१८२७) तेन वित्तश्चुञ्चुपवणपोपा२।२६॥ यकारः प्रत्यययोरादौ लुप्तनिर्दिधः, तेन चस्य नेत्संज्ञा । विद्यया वित्तो विद्याचुचुः । विद्याचणः । (१८२८) विनम्भ्यां नानाऔ नसह ५।।२७॥ असहार्थे पृथ. ग्भावे वर्तमानाभ्या स्वार्थे प्रत्ययौ। विना, नाना । (१८२8) वेः शालच्छङ्कटचौ ५।२।२८॥ क्रियाविशिष्टसाधनवाचकात्स्वार्थे । विस्तृतम्-विशालम् । विशङ्कटम् । (१-३०) सम्प्रोदश्च कटच ५।२।२६॥ संकटम् । प्रकटम् । उत्कटम् । चात् विकटम् । 'अलाबूतिलोमामाभ्यो रजस्युपसंख्यानम् (वा ३१०७)। अलाबूनां रजः अलाबूकटम् । 'गोष्ठजादयः स्थानादिषु पशुनामभ्यः' (वा ३१०९)। गवां स्थानं गोगोष्ठम् । 'सङ्घाते कटच्' ( वा ३११०)। अवीना भावात् नेत्सज्ञा । पक्षात्तिः। मूलग्रहणमात्रमिति । पूर्वसूत्रे पाकमूल इति समासनि. दिष्टत्वेऽप्येकदेशे स्वरितत्वप्रतिज्ञानादिति भावः। तस्येत्यप्यनुवर्तते । पक्षशब्दात् षष्ठयन्तात् मूलेऽथें तिप्रत्ययः स्यादित्यर्थः। तेन वित्तः। तृतीयान्तात् वित्त इत्यर्थे चुचुपचणपो भवत इत्यर्थः । वित्तः प्रसिद्धः । चस्य नेत्सम्शेति । उपदेशे आदित्वाभा. वादिति भावः। विनम्भ्याम् । नसहेति सब्धातः पृथक्त्वे वर्तते। प्रकृतिविशेषणमि. दम् । तदाह-असहार्थे इति । तस्य विवरणं-पृथग्भावे इति । वर्तमानाभ्यामित्यनन्तरं विनम्न्यामिति शेषः । स्वार्थ इति । प्रत्ययार्थस्य अनिर्देशादिति भावः । प्रत्ययाविति । यथासङ्ख्यं नानानाविति शेषः । विनेति । वे प्रत्यये रूपम् । पृथगित्यर्थः । नानेति । नमो नाजि आदिवृद्धौ रूपम् । पृथगित्यर्थः । नसहेत्यस्य प्रत्ययार्थत्वे तु नेत्यनेन न सहेति गम्येत । एवं सति नाना न न सह, किन्तु सहैवेत्यर्थः स्यात् , द्वौ नजो प्रकृतमर्थ गमयतः' इति न्यायात इति भाष्ये स्पष्टम् । वेः शालच्छङ्कटचौ। क्रियाविशिष्टेति । क्रियाविशिष्टकारकवाचकात्स्वार्थे शालच्शङ्कटच्प्रत्ययौ स्त इति यावत् । इदं च भाष्ये स्पष्टम् ।
सम्प्रोदश्च कटच । सं, प्र, उत् एभ्यश्च क्रियाविशिष्टसाधनवाचिभ्यः स्वाथें कटच् स्यादित्यर्थः। चाद्वैरपि। सङ्कट संहतमित्यर्थः । निबिडीकृतमिति यावत् । प्रकट. मिति । प्रज्ञातमित्यर्थः । प्रकाशमिति यावत् । उत्कटमिति । उन्नतमित्यर्थः । अधिकमिति यावत् । रूढशब्दा एते कथञ्चिद्व्युत्पाद्याः। अलाबूतिलेति । अलाबू, तिल, उमा, भङ्गा इत्येभ्यः षष्ठयन्तेभ्यो रजसि अभिधेये कटचः उपसङ्ख्यानमित्यर्थः । विकारप्रत्ययानामपवादोऽयम् । रजः चूर्णरेणुः । गोष्ठजादय इति । पशुनामभ्यः स्थाना. दिष्वथेषु गोष्ठजादयः प्रत्यया वक्तव्या इत्यर्थः । गोष्ठजादीनां प्रत्ययानां स्थाना. दीनां चार्थानां प्रपञ्चनपराणि 'सङ्घाते कटच्' इत्यादीनि 'शाकटशाकिना' वित्य
For Private and Personal Use Only