________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८५०
सिद्धान्तकौमुदी
[तद्धिते पाश्चमिक
अद्यश्वीनं मरणम् । आसन्नमित्यर्थः। (१८१५) श्रागवीनः ५२१४॥ आल्. पूर्वाद्गोः कर्मकरे खप्रत्ययो निपात्यते। गोः प्रत्यर्पणपर्यन्तं यः कर्म करोति स भागवीनः । (१८१६) अनुग्वलं गामी ५।२।१५॥ अनुगु गोः पश्चात्पर्याप्तं गच्छति अनुगवीनो गोपालः । (१८१७) अध्वनो यत्खौ ५।२।१६॥ अध्वानमलं गच्छति अध्वन्यः-अध्वनीनः । 'ये चाभावकमणोः' (सू ११५४) 'आत्माध्वानी खे' (सू १६१) इति सूत्राभ्यां प्रकृतिभावः । (१८१०) मभ्यमि. प्राच्छ च ५।२।१७॥ चाद्यत्खौ। अभ्यमित्रीयः-अभ्यमित्र्यः-अभ्यमित्रीणः । अमित्राभिमुखं सुष्ठु गच्छत्तीत्यर्थः। (१८१६) गोष्ठात्खऽभूतपूर्व पा२।१८॥ गोष्ठो भूतपूर्वः गौष्ठीनो देशः । (१८२०) अश्वस्यैकाहगमः ५।२।१७॥ एका. हेन गम्यते इत्येकाहगमः आश्वीनोऽध्वा । (१८२१) शालीनकौपीने मष्टान स्यात् । आगवीनः । कर्मकरे इति । वार्तिकलभ्यमिदम् । भृति गृहीत्वा यः कर्म करोति स कर्मकरः। अत्र गोपालो विवक्षितः। स हि प्राता गृहीत्वा आसायं चारयित्वा स्वामिनो गृहं नीत्वा प्रत्यर्पयति । तदाह-गोः प्रत्यर्पणेति । प्रागवीन इति । गोशब्दो गोप्रत्यर्पणे लाक्षणिकः । 'आइमर्यादाभिविध्योः' इत्यव्ययीभावे गोस्त्रियोग इति हस्वत्वे आगुशब्दात् खे 'ओर्गुणः' इति भावः । अनुग्वलं गामी। अनुगु इत्यवि. भक्तिको निर्देशः । गोः पश्चादिति विग्रहे पश्चादर्थे अनोरव्ययीभावे हस्वत्वे अनुगु. शब्दः। तस्मात् अलङ्गामीत्यर्थं खः स्यादित्यर्थः । अत्र अनुगु इत्यस्य क्रियाविशे. षणत्वात् द्वितीयैव समर्थविभक्तिरिति ।हरदत्तः। कृयोगषष्ठीत्यन्ये । अलङ्गामीत्यत्र अलंशब्दस्य विवरणं-पर्याप्तमिति क्रियाविशेषणम् । अध्वनो यत्खौ। अध्वनशब्दात् अलङ्गामीत्यर्थे यस्खौ स्त इत्यर्थः । अध्वानमलङ्गच्छतीति । अलङ्गामीत्यनेन विग्रहे तु अध्वनोऽलङ्गामीत्येव विग्रहः । अभ्यमित्राच्छ च । अमित्रः शत्रुः। तमभिमुखो भूत्वे. त्यर्थे 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावे अभ्यमित्रशब्दः । तस्मात् अल. कामीत्यर्थे छप्रत्ययः स्यादित्यर्थः ।।
गोष्टात्खन् । भूतपूर्व इति प्रकृतिविशेषणम् । भूत पूर्वार्थवृत्तेर्गोष्ठशब्दात्स्वाथें खः स्यादिति वृत्तिकृतः। अश्वस्यैकाहगमः । अश्वशब्दात् षष्ठ्यन्तात् एकाहगम इत्यर्थे खञ् स्यादित्यर्थः। एकाहगमशब्दं व्युत्पादयति-एकाहेनेति । अस्मादेव निपातनाकर्मणि गमेरबिति भावः । 'कर्तृकरणे कृता' इति समासः । अश्वस्येति कर्तरि षष्ठी। आश्वीनोऽध्वेति । अश्वेन का एकाहेन गन्तुं शक्य इत्यर्थः । शालीन । 'शालाप्रवेशमा हत्यपृष्ट' इति, 'कृपावतरणमर्हत्यकार्यमिति चाऽर्थे शालाप्रवेशशब्दात्कृपावतरणशब्दाच्च खञ् । 'प्रवेशशब्दस्य अवतरणशब्दस्यचोत्तरपदस्य लोपे शालीनकोपीनशब्दो
For Private and Personal Use Only