________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते पाश्चमिक
-
-
परोषरपरम्परपुत्रपौत्रमनुभवति ५।२।१०॥ परांश्चावराचानुभवतीति परोपरीणः। भवरस्योत्वं निपात्यते । परांश्च परतराश्वानुभवति परम्परीणः । प्रकृतेः परम्परभावो निपात्यते । पुत्रपौत्रान् अनुभवति पुत्रपौत्रीणः । परम्पराशब्दस्तु भव्युत्पन्न शब्दान्तरं स्त्रीलिङ्गम् । तस्मादेव स्वार्थे ध्यजि पारम्प. यम् । कथं पारोवयवदिति । असाधुरेव । खप्रत्ययसनियोगेनैव परोवरेति निपा. तनात् । (१:१२) अवारपारात्यन्तानुकामं गामी ५॥२॥११॥ अवारपारं गामी अवारपारीणः-अवारीणः-पारीणः-पारावारीणः । अत्यन्तं गामी अत्यन्तीनः । सव्यगामिनां यस्मिन् युग्मादिपदे स्थितानां परकीयैः शारैरनाक्रमणं तत्स्थानमिह अयानयशब्देन लक्षणयोच्यत इत्यर्थः । एतत्सर्व भाष्ये स्पष्टम् ।
'ससहायस्य शारस्य परैर्नाक्रम्यते पदम् ।
असहायस्तु शारेण परकीयेण बाध्यते ॥' इति पतशास्त्रमर्यादा । विस्तरस्तु कैयटमनोरमादावनुसन्धेयः । तं नेय इति । तं स्थानविशेषमयानयाख्यं प्रापणीय इत्यर्थः। णी द्विकर्मकः, प्रधाने कर्मणि यत् , अप्र. धाने द्वितीया' इति भावकर्मलकारप्रक्रियायां वक्ष्यते । परोवर। परोवर, परम्पर, पुत्रपौत्र एभ्यो द्वितीयान्तेभ्यः अनुभवतीत्यर्थं खः स्यादित्यर्थः । परोवरोण इति । परे च अवरे च परावरे । ताननुभवतीत्यर्थः । अवरस्योत्वमिति । अवरशब्दस्य आदेरकारस्य खप्रत्ययसन्नियोगेन उत्त्वं निपात्यत इत्यर्थः । एवं च विग्रहवाक्ये इदमुत्त्वं न भवति । प्रकृतेरिति । परपरतरशब्दात द्वन्द्वात्ख सति तत्सन्नियोगेन प्रकृतेः परम्परभावो निपा. त्यत इत्यर्थः । नन्बेवं सति कल्याणपरम्परेत्यादौ कथं परम्पराशब्दः? परम्परभावस्य खप्रत्ययसनियोगशिष्टत्वादित्यत आह-परम्पराशब्दस्त्विति । तस्मादेवेति । परम्परेत्यव्युत्पन्नप्रातिपदिकादेवेत्यर्थः । कथमिति । परावरशब्दात् भावे वा स्वार्थे वा व्यमि अवरस्यादेहत्त्वे पारोवर्यशब्दात् मतुपि पारोवर्यवदिति कथमित्याक्षेपः, उत्वस्य खप्रत्ययसन्नियोगशिष्टत्वादिति भावः । उत्त्वं दुरुपपादमेवेत्याह-प्रसाधुरेवेति । नन्वत्र परोवरेति निर्देशात् खादन्यत्राप्युत्त्वं किं न स्यादित्यत आह-खप्रत्ययसन्नियोगेनैवेति । अत एव भाष्ये 'परांश्चावरांश्चानुभवति' इत्येव विग्रहो दशित इति भावः । ___ अवारपार । अवारपार, अत्यन्त, अनुकाम एभ्यः गामीत्यर्थे खः स्यादित्यर्थः । गामीत्यस्य अवश्यं गमिष्यन्नित्यर्थः । 'आवश्यकाधमर्ययोगिनिः" इति णिनिः । 'भविष्यति गम्यादयः इति भविष्यत्कालता। 'बहलमाभीक्ष्ण्ये इति वाणिनिः । अवारपारीण इति । अवारपारं गामीति विग्रहः। अवारपारशब्दाद्विगृहीताद्विपरीता. दपि, व्याख्यानात् । तदाह-वारीणः पारीण इति । अत्यन्तीन इति । अत्यन्तशब्दोऽत्र
For Private and Personal Use Only