________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रकरणम् ३७ ]
बालमनोरमासहिता ।
खस्य दर्शनः खः ५|२|६|| मुखस्य सदृशं यथामुखं प्रतिबिम्बम् । निपातना - त्सादृश्येऽव्ययीभावः । समं सर्वं मुखं सम्मुखम् । समशब्दस्यान्तलोपो निपात्यते । यथासुखं दर्शनो यथामुखीनः । सर्वस्य मुखस्य दर्शनः सम्मुखीनः । (१८०८) तत्सर्वादेः पश्यङ्गकर्मपत्रपात्र व्याप्नोति ५|२|७|| सर्वादेः पथ्यायन्ता • द्वितीयान्तात्खः स्यात् । सर्वपथान्व्याप्नोति सर्वपथीनः । सर्वाङ्गीणः । सर्वकर्मोणः । सर्वपत्त्रीणः । सर्वपात्रीणः । (१८०६ ) भाप्रपदं प्राप्नोति ५२श८ ॥ पादस्या प्रपदं तन्मर्यादीकृत्य आप्रपदम् आप्रपदीनः पटः । ( १८१० ) अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु ५|२|| अनुरायामे सादश्ये वा । अनुपदं बद्धा अनुपदीना उपानत् । सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः । अयानयः स्थळ विशेषः । तं नेयः अयानयीनः शारः । ( १-११ ) यीभावः ? 'यथाsसादृश्ये ' इति सादृश्ये तन्निषेधादित्यत आह-निपातनादिति । सम्मुखशब्दे आभिमुख्यार्थकस्य समित्युपसर्गस्य न प्रवेशः, किन्तु समशब्दस्य सर्वपर्यायस्येत्याह- समं सर्वे मुख सम्मुखमिति । सममित्यस्य विवरणं सर्वमिति । समं च तन्मुखं चेति कर्मधारये सम्मुखशब्द इत्यर्थः । निपात्यत इति । इदं च भाष्ये स्पष्टम् । एवञ्च समित्युपसर्गपूर्वादयं प्रत्ययो नेष्यत इति भावः । तत्सर्वादिः । पथिन्, अङ्ग, कर्मन, पत्र, पात्र एषां समाहारद्वन्द्वात् पञ्चम्यर्थे द्वितीया । प्रातिपदिकविशेषणत्वात्त. दन्तविधिः । ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्तीति निषेधस्तु न, केवलानामेषां सर्वादित्वस्यासम्भवात् । तदिति तु द्वितीयान्तं व्याप्नोतीत्यत्रान्वेति । ततश्च तद्व्याप्नोतीत्यर्थं सर्वशब्दपूर्व पदकेभ्यः पथ्यकर्मपत्र पात्रान्तेभ्यः प्रातिपदिकेभ्यो द्वितीयान्तेभ्यः खः स्यादित्यर्थः फलति । तदाह - सर्वादेरित्यादिना । सर्वथानिति । 'ऋक्पू:' इति समासान्तः । आप्रपदम् । आप्रपदमित्यव्ययीभावात् द्वितीयान्तात्प्रा नोतीत्यर्थे खः स्यादित्यर्थः । पदस्यायं प्रपदमिति । 'पादानं प्रपदम्' इत्यमरः । आप्र पदमिति । 'आमर्यादाभिविध्योः" इत्यव्ययीभावः ।
I
Acharya Shri Kailassagarsuri Gyanmandir
·
=४७
I
अनुपदः । अनुपद सर्वान्न, अयानय एषां समाहारद्वन्द्वात् द्वितीया । बद्धा, भक्ष. यति, नेय एषां द्वन्द्वात् सप्तमी । 'तिङन्तस्य द्वन्द्वानुप्रवेश आर्षः । अनुपदादिभ्यो द्वितीयान्तेभ्यः क्रमाद्वद्धादिष्वर्थेषु खः स्यादित्यर्थः । अनुरायामे सादृश्ये वेति । आधे'यस्य चायामः' इत्यव्ययीभावः, द्वितीये सादृश्ये अव्ययीभावः । अनुपदं बद्धेति । क्रियाविशेषणत्वाद्वितीया। अनुपदीना उपानदिति । पदसम्बन्धिदेर्योपलक्षितेत्यर्थः । पदेन सदृशीति वा । तत्तुल्यपरिमाणेति यावत् । अयानय इति । ते शाराणां प्रदक्षि णपरिवर्तनम् अयः, प्रसव्यपरिवर्तनं अनयः । अयसहितः अनयः अयानयः । प्रदक्षिणप्र
For Private and Personal Use Only