________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४६
सिद्धान्तकौमुदी
[तद्धिते पाश्चमिक
. अथ तद्धिते पाश्चमिकप्रकरणम् ॥ ३७॥ (१८०२) धान्यानां भवने क्षेत्रे खञ् ।२।१॥ भवन्त्यस्मिनिति भव. नम् । मुद्गानां भवनं क्षेत्रं मौद्गीनम् । (१०३) व्रीहिशाल्योर्डक पा२।२॥ त्रैहेयम् । शालेयम् । (१८०४) यवयवकषष्टिकांद्यत् ५।२।३॥ यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् । (१८०५) विभाषातिलमाषामाभ: शाणुभ्यः ५।२।४॥ यद्वा स्यात् । पक्षे खञ् । तिल्यम्-तैलीनम् । माध्यम्माषीणम् । उम्यम्-औमीनम् । भङ्ग यम्-भाजीनम् । अणव्यम्-आणवीनम् । (१८०६) सर्वचर्मणः कृतः खखौ पा२।५॥ असामयेऽपि निपातनात्समासः । सर्वेश्चर्मणा कृतः सर्वचर्माणः-सार्वचक्षणः। (१८०७) यथामुखसंमु.
अथ पाश्चमिका निरूप्यन्ते । धान्यानां भवने । धान्यवाचिभ्यः षष्ट्यन्तेभ्यः भवने क्षेत्रेऽर्थे खजित्यर्थः। भवनशब्दस्य भावल्युडन्तत्वे क्षेत्रशब्दसामानाधिकरण्यानुपफ. तेराह-भवन्त्यस्मिन्निति भवनभिति । भूधातुरुत्पत्तिवाची। उत्पत्तिस्थानं भवनमिति लभ्यते । धान्योत्पत्तिस्थान क्षेत्रम् । 'केदारः क्षेत्रम्' इत्यमरः । क्षेत्रशब्दाभावे भूधातोः सत्तावाचित्वमाश्रित्य यत्र विद्यते तद्भवनमिति व्युत्पत्त्या आधारसामान्य गृहकुसूलादि लभ्यते । अतः क्षेत्रपदम् । भवनपदाभावे तु क्षेत्रशब्देन सेतुबन्धकाश्या. दिपुण्यप्रदेशोऽपि लभ्येत । अतो भवनपदम् । उभयोपादाने तु धान्योत्पत्तिप्रदेश एवं लभ्यत इति न पौनरुक्त्यम् । श्रीहिशाल्योर्डक् । व्रीहिशब्दात् शालिशब्दाच्च षष्टयन्ताझवने क्षेत्रेऽर्थे ढगित्यर्थः । खोऽपवादः । यवयवक । यव, यवक, षष्टिक एभ्यः षष्ट्यन्तेभ्यो भवने क्षेत्रे यत्स्यादित्यर्थः। खजोऽपवादः । धान्यानामित्यनुवृत्तेरिहापि. षष्ठयेव समर्थविभक्तिः। विभाषा तिल । तिल, माष, उमा, भङ्ग, अणु एभ्यो धान्य विशेषवाचिभ्यः षष्ठ्यन्तेभ्यो यद्वा स्यादित्यर्थः । 'उमाभङ्गो धान्यविशेषौ इति भाष्यम् । 'उमा स्यादतसी क्षुमा' इत्यमरः । अणव्यमिति । अणुर्धान्यविशेषः । यति 'ओर्गुणः 'वान्तो यि' इत्यवादेशः । सर्वचर्मणः । सर्वचर्मनशब्दात्तृतीयान्तात् चर्मणा सर्व कृतम् इत्यर्थे खखजौ स्त इत्यर्थः । औचित्यादिह तृतीया समर्थविभक्तिः । नन्विह सर्वशब्दस्य कृते अन्वयात् चर्मण्यन्वयाभावादसामर्थ्याच्चर्मणा समासास. म्भवात् कथं सर्वचर्मनूशब्दात्प्रत्यय इत्यत आह-असामर्थेऽपीति । सर्वश्चर्मणा कृत इति विग्रहवाक्यम् । चर्मणा कृत्स्नः कृत इत्यर्थः। सर्वचर्माण इति । 'नस्तद्धिते' इति टिलोपः । सर्वेण चर्मणा कृत इत्यर्थे तु न खखजी व्याख्यानात् ।
यथामुख । यथामुख, सम्मुख आभ्यां षष्ठयन्ताभ्यां दर्शन इत्यथें खः स्यादित्यर्थः। दृश्यतेऽस्मिन्निति दर्शनः आदर्शादिः । ननु मुखस्य सदृशं यथामुखमिति कथमव्य
For Private and Personal Use Only