________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३६]
बालमनोरमासहिता।
४५
च्यायिका मानोलकम् । (१७६६) गोत्रचरणाच्छ्लाघात्याकारतवेतेषु ५।१।१३४॥ अस्याकारोऽधिक्षेपः । तदवेतः ते गोत्रचरणयोर्भावकर्मणी प्राप्तः अवगतवान्वा। गर्गिकया श्लाघते । गार्यत्वेन विकत्थत इत्यर्थः । गर्गिकया अत्याकुरुते । गार्गिकामवेतः । (१००) होत्राभ्यश्छ: ५।१।१३५॥ होत्राशब्दो ऋत्विग्वाची स्त्रीलिङ्गः । बहुवचनाद्विशेषग्रहणम् । अच्छावाकस्य भावः कर्म वा अच्छावाकोयम् । मैत्रावरुणीयम् । (१८०१) ब्रह्मणस्त्वः ५।१।१३६॥ होत्राबाचिनो ब्रह्मन्शब्दात्त्वः स्यात् । छस्यापवादः । ब्रह्मत्वम् । नेति वाच्ये त्ववचनं चलो बाधनार्थम् । ब्राह्मणपर्यायाद्ब्रह्मन्शब्दात्तु त्वतलौ । ब्रह्मस्वम्-ब्रह्मता ।
इति तद्धिते भावकमाधिकारप्रकरणम् ।।
-
'योपधात्' इत्येव सिध्यति, तथापि गोपालपशुपालिकेत्युदाहरणं बोध्यम् । गोत्रचर. णात् । गोत्रप्रत्ययान्तात् शाखाध्येतृवाचिनश्च षष्टयन्ताद्भावकर्मणोञ् स्यात् श्लाघा. दिषु विषयेब्वित्यर्थः । अपत्याधिकारादन्यत्र प्रवराध्यायप्रसिद्धं गोत्रमित्युक्तम् । अत्याकार इत्यस्य विवरणम्-अधिक्षेप इति। तदवेत इत्येतद्विवृणोति-ते गोत्रेति । तच्छब्देन गोत्रचरणयोः भावकर्मणी विवक्षिते । अवपूर्वादिणः प्राप्त्यर्थात् ज्ञानार्थाद्वा कतरिक्तः । ते अवेतस्तदवेत इति विप्रहः । 'द्वितीया' इति योगविभागात् समासः । अवगतवान्वेति । ज्ञातवानित्यर्थः । गार्गिकयेति । गार्यशब्दावुनि 'आपत्यस्या इति यलोपे 'यस्येति च' इत्यकारलोपे लोकात् स्त्रीत्वे टापि 'प्रत्ययस्थात्' इति इत्त्वे गार्गिकाशब्दः । काठिकया श्लाघते इति चरणादुदाहार्यम् । अत्र श्लाघादयः पदान्तरोपात्ता एव प्रत्ययार्थान्वयिनः नतु प्रत्ययवाच्या इति बोध्यम् ।
होत्राभ्यश्छः । ऋत्विग्वाचीति । याज्ञिकप्रसिद्धेरिति भावः। ऋत्विग्विशेषवाचिभ्यः षष्ट्यन्तेभ्यः छः स्याद्भावकर्मणोरित्यर्थः। अच्छावाकीयमिति । 'आ च त्वात्' इति त्वतलोरपि सर्वत्र समावेशो बोध्यः । ब्रह्मणस्वः। होत्राभ्यः इत्युनुवृत्तमेकवचनेन विपरिणम्यते । तदाह-होत्रावाचिन इति । ऋत्विग्वाचिन इत्यर्थः। ननु ब्रह्मणो नेत्येवास्तु । ब्रह्मणश्छो न इत्यर्थलाभे सति छे निषिद्धे आ च त्वादित्यधिकारात् 'होत्राभ्यश्छः' इत्येव भावकमेणोस्त्वप्रत्ययः सिध्यतीत्यत आह-नेति वाच्ये इति । तलो बाधनार्थमिति । अधिकारवशाद्धोत्राभ्य इति भावकर्मणोः प्राप्तस्य तलो निवृत्त्या
मित्यर्थः । एतेन 'तस्य भावस्त्वतलौ' इत्यनेन ब्रह्मणः कर्मणि त्वस्याप्राप्तेस्तदर्थे त्वप्रत्ययविधानमिति न शङ्कयम् । नापि ब्रह्मणो नेत्युक्ते पूर्वसूत्रविहितानां त्वतस्छानां निषेधः स्यादित्यपि शक्यम् , शब्दोपात्तस्य छस्यैव निषेधात् । अत्र होत्राग्रहणानु. वृत्तः प्रयोजनमाह-ब्राह्मणपर्यायादिति । इति तद्धिते मावकर्मा-( नन्स्नमोर ) धिकारः ।
For Private and Personal Use Only