________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६४४
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते भावकर्मार्थ
1
औत्रेयम् । सौष्ठवम् । दौष्ठवम् । (१७४५) हायनान्तयुवादिभ्यो ऽण् ५।१। १३०॥ द्वैहायनम् । त्रैहायनम् | यौवनम् । स्थाविरम् । 'श्रोत्रियस्य यलोपश्च' ( बा ३०९३ ) श्रौत्रम् । कुशलचपलनिपुणपिशुनकुतूहल क्षेत्रज्ञाः युवादिषु ब्राह्मणादिषु च पठ्यन्ते । कौशल्यम् - कौशलमित्यादि । ( १७६६) इगन्ताच्च लघुपूर्वात् ५।१।१३१ ॥ शुर्भावः कर्म वा शौचम् । मौनम् । कथं काव्यम् । कविशब्दस्य ब्राह्मणादित्वात्थ्यम् । (१७६७) योपधाद्गुरुपोत्तमावुञ् ५११ । १३२॥ रामणीयकम् | आभिधानीयकम् । 'सहायाद्वा' ( वा ३०९४ ) | साहाघ्यम्—साहायकम् । (१७६८) द्वन्द्वमनोज्ञादिभ्यश्च ५|१|१३३॥ शैष्योपा
त्यर्थः । प्राणभृज्जातीति । उदाहरणसूचनम् । एवं वयोवचनेति ।
1
हायनान्त | हायनान्तेभ्यः युवादिभ्यश्च षष्ठ्यन्तेभ्यो भावकर्मणोः अणू ख्यादित्यर्थः । द्वैहायनमिति । द्विहायनस्य भावः कर्म वेति विग्रहः । वयोवचनलक्षणस्य अत्रोऽपवादः । एवं हायनमपि । यौवनमिति । अनिति प्रकृतिभावान्न टिलोपः । श्रोत्रियस्येति । वार्तिकमिदम् । श्रोत्रियशब्दात् षष्ठ्यन्तात् भावकर्मणोः अण्, प्रकृतेर्यलोपश्चेत्यर्थः । येति सङ्घातग्रहणम् । श्रौत्रमिति । छन्दोऽधीते इत्यर्थे छन्दश्शब्दात घप्रत्यये तस्य इयादेशे प्रकृतेः श्रोत्र इत्यादेशे 'यस्येति च' इत्यल्लोपे श्रोत्रियशब्दः । श्रोत्रियस्य भावः कर्म वेत्यर्थे श्रोत्रियशब्दादणि यकाराकारसङ्घातस्य लोपे रेफादिकारस्य 'यस्येति च' इति लोपे श्रौत्रमिति रूपम् | यकारादकारस्य 'यस्येति च' इति लोपे सति यकारमात्रस्यानेन लोपे तु रेफादिकारस्य यण् स्यात् । नच तस्य 'यस्येति च' इति लोपः शङ्कयः, लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति न्यायात् । अकारलोपस्य स्थानिवत्वेन इकारान्तस्य भत्वाभावाच्च । 'श्रोत्रियस्य घलोपश्च' इत्येके पठन्ति । इगन्ताच्च । लघुः पूर्वोऽवयवो यस्येति विग्रहः । पूर्वत्वं च इगवधिकमेव गृह्यते, व्याख्यानात् । तथा च लघुपूर्वो य इक् तदन्तात्प्रातिपदिकात् षष्ठ्यन्ताद्भावकर्मणोर स्यादित्यर्थः । गुणवचनेत्यादेरपवादः । कथं काव्यमिति । कविशब्दस्य लघुपूर्वं गन्त त्वात् 'गुणवचन' इति ष्यनं बाधित्वा अण्प्रसङ्गात् काव्यमिति कथमित्याक्षेपः । समा धत्ते—कविशब्दस्येति । ब्राह्मणादित्वादित्यनन्तरं व्यत्रि उपपाद्यमिति शेषः
योपधात । योपधात् गुरुपोत्तमात् प्रातिपदिकात् षष्ठ्यन्ताद्भावकर्मणोर्बुजित्यर्थः । रामणीयकमिति । रमणीयशब्दात् वुञ् । श्राभिधानीयकमिति । अभिधानीयशब्दाद्वुञ् । सहायाद्वेति । वुजिति शेषः । पक्षे ब्राह्मणादित्वात् ष्यञ् । इदन्तु वार्तिकं भाष्ये क्वचिन्मृग्यम् । द्वन्द्वमनोज्ञादिभ्यश्च । द्वन्द्वात् मनोज्ञादिभ्यश्च षष्ठ्यन्तेभ्यो वुनित्यर्थः । शैष्योपाध्यायिकेति । शिष्यश्च उपाध्यायश्चेति द्वन्द्वाद्वुञ् । स्त्रीत्वं लोकात् । यद्यपि
I
For Private and Personal Use Only