________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३६]
बालमनोरमासहिता।
८४३
ध्यअन्तमपि केचिदिच्छन्ति । (१७६१) सख्युर्यः ५।१।१२६॥ सख्युर्भावः कर्म वा सख्यम् । 'दूनवणिग्भ्यो च' दूतस्य भावः कर्म वा दूत्यम् । 'वणिज्यम्-' इति काशिका । माधवस्तु 'वणिज्याशब्दः स्वभावात्स्त्रीलिङ्गः । भाव एव चात्र प्रत्ययो न तु कर्मणि' इत्याह । भाष्ये तु 'दूतवणिग्भ्या च' इति नास्त्येव । ब्राह्म. पादित्वाद्वाणिज्यमपि । (१७९२) कपिशात्याक् पा१।१२७॥ कापेयम् । ज्ञातेयम् । (१७६३) पत्यन्तपुरोहितादिभ्यो यक् ५।१।१२८॥ सैनाप. त्यम् । पौरोहित्यम् । 'राजासे' ( ग सू १०६ ) राजन्शब्दोऽनमासे यकं लभत इत्यर्थः । राज्ञो भावः कर्म वा राज्यम् । समासे तु ब्राह्मणादित्वाभ्यञ् , आधिरा-- राज्यम् । (१७६४) प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ५.१११२६॥ प्राणमृज्जाति आश्वम् । औष्ट्रम् । वयोषचन कौमारम् । केशोरम् । औद्गात्रम् । ष्यमित्यर्थः । समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसङ्ख्यासज्ञाशब्दभिन्नमर्थः वच्छब्दरूपं गुणवचनसम्ज्ञकं भवतीति माकडारसूत्रभाष्यरीत्या स्तेनशब्दस्य पचा. द्यजन्तस्य कृदन्तस्य गुणवचनस्वाभावादप्राप्ताविदं वचनम् । अव्युत्पन्नप्रातिपदिकतया गुणवचनत्वेऽपि यत्प्रत्ययेनापवादेन पक्षे समावेशार्थं वचनम् । ततो 'यन्नलोपश्च' इति योगान्तरम् । स्तेनात इत्यनुवृत्तावुक्तोऽर्थः । केचिदिति । भाष्यादृष्टत्वात् योगविभागोऽयमप्रामाणिक इति भावः । सख्युर्यः । सखिशब्दात् षष्ठयन्तात् भावकर्मणोः यः स्यादित्यर्थः । दूतबणिग्भ्यां चेति । वार्तिकमिदम् । आभ्यामपि षष्ठयन्ताभ्यां भाव. कर्मणोः यत्स्यादिति वक्तव्यमित्यर्थः। नास्त्येवेति। वार्तिकत्वे तस्य भाष्ये पाठा. वश्यकत्वात् पाठस्य चाभावादप्रामाणिकमेवेदं वृत्तिपठितं वार्तिकमिति भावः । तर्हि इतवणिग्भ्यां भावकर्मणोः कथं यप्रत्यय इत्याशङ्कय नास्त्येव यप्रत्ययः, किन्तु ज्यावेत्याह-ब्राह्मणादित्वाद्वाणिज्यमपीति । अपिना दौत्यसङ्ग्रहः।
कपिज्ञास्योर्डक् । पञ्चम्यर्थ षष्ठी। आभ्यामपि षष्ठ्यन्ताभ्यां भावकर्मणोःढगित्यर्थः। अत्र कपिज्ञात्योः भावकर्मणोश्च न यथासख्य, व्याख्यानात् । पत्यन्त । पत्यन्तेभ्यः पुरोहितादिभ्यश्च षष्ठयन्तेभ्यो भावकर्मणोर्यक् स्यादित्यर्थः । राजासे इति । पुरोहि. तादिगणदिगणसूत्रमिदम् । राना असे इति च्छेदः । स इति समासस्य प्राचां संज्ञा । तदाह-राजन्शब्द इति । राज्यमिति । यकि टिलोपः । 'ये चामावकर्मणोः' इति प्रकृति. भावस्तु न, अभावकर्मणोरिति पर्युदासात् । समासे विति । अधिको राजा अधिराजः प्रादिसमासः । असे इति पर्युदासाद्यगभावे ब्राह्मगादित्वात् ष्यजि आधिराज्यमिति रूपमित्यर्थः । यक्ष्यमोः स्वरे विशेषः । प्राणभृज्जाति । प्राणभृतः-प्राणिनः, तज्जातिवाचिभ्यो वयोविशेषवाचिभ्य उद्गात्रादिभ्यश्च षष्ठ्यन्तेभ्यः भावकर्मणोः अजि.
For Private and Personal Use Only