________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८१२
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ तद्धिते भावकर्माथ
T: 1
थातथाभावः आयथातथ्यम्- अयाथातथ्यम् । आयथापुर्यम्-भयाथापुर्यम् । आपासमाप्तर्भावकर्माधिकारः । 'चतुर्वर्णादीनां स्वार्थे उपससंख्यानम्' (वा ३०९१) । चत्वारो वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैश्वर्यम् । षाड्गुण्यम् । सैन्यम् । सान्निध्यम् । सामीप्यम् । औपम्यम् | त्रैलोक्यम् । इत्यादि । सर्वे वेदाः सर्ववेदास्तानधीते सर्ववेदः । 'सर्वादे:- ' ( वा २७४८ ) इति लुक् । स एव सार्ववैद्यः 'चतुर्वेदस्योभय पदवृद्धिश्च' (ग सू९३ ) । चतुरो वेदानधीते चतुर्वेदः । स एव चातुर्वैः । चतुर्वियस्य इति पाठान्तरम् । चतुर्विद्य एव चातुर्वैयः । (१७६०) स्तेनाद्यन्नलोपश्च ५।१।१२५ ॥ न इति सङ्घातग्रहणम् । 'स्तेन चौयें' पचाद्यच् । स्तेनस्य भावः कर्म वा स्तेयम् । स्तेनात् इति योगं विभज्य स्तैन्यमिति पुर इत्यनयोरित्यर्थः । पर्यायेणेति । कदाचित्पूर्वपदस्य कदाचिदुत्तरपदस्येत्यर्थः । श्रायथातथ्यमिति । यथातथेति निपातनात् व्यजि पूर्वपदस्यादिवृद्धिः । श्रयाथातथ्यमिति । उत्तरपदस्यादिवृद्धिः । श्रयथापुर्थमिति । यथापुरशब्दात् ष्यत्रि पूर्वपदस्यादिवृद्धिः । अयाथापुर्यमिति । उत्तरपदस्यादिवृद्धिः । श्रपादसमाप्तेरिति । अत्र व्याख्यानमेव शरणम् । चतुर्वर्णादीनामिति । चतुर्वर्णादिभ्यः स्वार्थे ष्यञ उपसङ्ख्यानमित्यर्थः । सर्ववेदा इति । 'पूर्वकाल' इति समासः । लुगिति । अध्येतृप्रत्ययस्येति शेषः । स एव सार्ववैद्य इति । सववेदशब्दात् स्वार्थे ष्यमिति भावः । चतुर्वेदस्येति । वार्तिकमिदम् । व्यजिति शेषः I चतुर्वेद इति । 'तद्धितार्थ' इति द्विगुः । ततोऽध्येतृप्रत्ययस्याणो 'द्विगोर्लुगनपत्ये' इति लुक् । चतुर्विद्यस्येतीति । 'चतुर्वेदस्योभयपदवृद्धिश्च' इति वार्तिके चतुर्वेदस्येत्यस्य स्थाने चतुर्विद्यस्येति केचित्पठन्तीत्यर्थः । चतस्रो विद्याः अधीते इत्यर्थं 'तद्धितार्थ' इति द्विगौ 'विद्यालक्षण कल्पान्ताच्च' इति ठकि 'द्विगोर्लुगनपत्ये' इति तस्य लुकि चतुविद्यशब्दात् स्वार्थे ष्यजि उभयपदवृद्धौ चातुर्वैद्यः इति रूपमिति भावः !
स्तेनाद्यन्नलोपश्च । यदिति च्छेदः । स्तेनशब्दात् षष्ठ्यन्तात् भावे कर्मणि चार्थे यत्स्यादित्यर्थः । नैति सङ्घातग्रहणमिति । नलोपश्चेत्यत्र नेत्यकार उच्चारणार्थो न भवति । किन्तु नकाराकारसङ्घातग्रहणमित्यर्थः । स्तेयमिति । स्तेनशब्दात् यत्प्रत्यये सति नेति सङ्घातस्य लोप इति भावः । नच नकारमात्र लोपेऽपि 'यस्येति च' इत्यकारलोपात् स्तेयमिति सिध्यतीति वाच्यम्, 'अचः परस्मिन्' इत्यकारलोपस्य स्थानिवत्त्वेन तमाश्रित्य एकारस्य अयादेशप्रसङ्गात् । नच सङ्घातग्रहणेऽपि 'अलोड - न्स्यस्य' इत्यकारस्यैव लोपः स्यादिति शत्रूयम्, 'यस्येति च' इत्येव अकारस्य लोपसिद्धाविह नलोपविधिवैयर्थ्यात्, 'नानर्थकेऽलोऽन्त्यविधिः' इति निषेधाच्च । योगं विभज्येति । स्तेनादिति पृथक् सूत्रम् । व्यञित्यनुवर्तते । स्तेनशब्दाद्भावे कर्मणि च
For Private and Personal Use Only