________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३६ ]
बालमनोरमासहिता।
४१
५११२३॥ चादिमनिच् । शौक्स्यम्-शुक्लिमा । दाढर्यम् । 'पृथुमृदुमृशकृशदृढपरिवढानामेव रत्वम्। ( वा ४२११)। ढिमा । षो कोषर्थः । भौचिती । यायाकामी । (१७८०) गुणवचनब्राह्मणादिभ्यः कर्मणि च ५।१।१२४॥ चाद्धा. वे । जडस्य कर्म भावो वा जाज्यम् । मूढस्य भावः कर्म वा मौव्यम् । ब्राह्मण्यम् । 'महतो नुम् च-' (वा ३०९२ ) अर्हतो भावः कर्म वा आईन्त्यम् । माहेन्ती । ब्राह्मणादिराकृतिगणः । (१७८४) यथातथायथापुरयोः पर्यायेण ७३॥३१॥ नमः परयोरेतयोः पूर्वोत्तरपदयोः पर्यायेणादेरचो वृद्धिर्मिदादौ । अय. २२, उकारस्य गुणं बाधित्वा टेलोपः । पार्थवमिति । इमनिजभावे 'इगन्ताच्च लघुपूर्वा! इत्यण् । प्रदिमेति । मृदुशब्दादिमनिचि ऋकारस्य :, 'टे' इति टिलोपश्च । मार्दवमिति 'इगन्ताच्च' इत्यण् । वर्णदृढादिभ्यः ष्यश्च । षष्ठयन्तेभ्यो वर्णवाचिभ्यो दृढादिभ्यश्च भावे ज्यञ् च स्यादित्यर्थः । गुणवचनत्वादेव ष्यनि सिद्ध इमनिसमुच्चयार्थ वचनम् ।
'पृथु मृदुं भृशं चैव कृशं च दृढमेव च ।
. परिपूर्व वृढं चैव षडेतान् रविधौ स्मरेत् ॥ इति वार्तिकमर्थतः सगृह्णाति-पृथुमृदुभृशेत्यादि । तेन कृतयतीत्यादाविष्ठवत्वेऽपि रभावो न । ढिमेति । दृढशब्दादिमनिचि अकारस्य ः। भ्रशिमा ऋशिमा द्रठिमा परिवढिमा । ननु वर्णहढादीनां व्यसन्तानां लोकतो नपुंसकत्वात् ष्यः पि. स्वस्य किं प्रयोजनमित्यत आह-षो डीपर्थ इति । भौचितीति । उचितशब्दात् ब्राह्मगादित्वात् ष्यनि लोकात् स्त्रीत्वम् । पित्त्वात् डीपि 'हलस्तद्धितस्या इति यलोपः । उचितस्तु न दृढादि, तद्गणे अदर्शनात् हमनिष्प्रसाच्च । अल्यैव ष्यत्र उत्तरसूत्रे अनुवृत्तेरिहैव तस्य पिस्वप्रयोजनकथनमिति बोध्यम् । याथाकामीति । काममनतिक्रम्य यथाकामम् । ततः स्वार्थे चतुर्वर्णादित्वात् व्यभि लोकात् स्त्रीत्वे पित्वात् डी।।
गुणवचन । गुणोपसर्जनद्रव्यवाचिभ्यो ब्राह्मणादिभ्याच षष्ट्यन्तेभ्यो मावे कर्मः णि च अर्थे व्यमित्यर्थः । अर्हतो नुम्चेति । वार्तिकमिदम् । 'अहः प्रशंसायाम्' इति सूत्रेण शतरि अर्हच्छब्दः पूज्यवाचीति कैयटः । अर्हच्छब्दात् ष्यन् स्यात्प्रकृतेर्नुम् चेत्यर्थः। मित्त्वादन्त्यादचः परः । अनुस्वारपरसवर्णौ । लोकात् नपुंसकत्वं स्त्रीत्वं च। तदाह-पार्हन्त्यमार्हन्तीति । आर्हन्त्यशब्दात् डीषि 'हलस्तद्धितस्य इति यलोपः यथातथेति निपातसमुदायः । यथापुरमिति पुराशब्देन पदार्थानतिवृत्तावव्ययीभावः । इमौ शब्दौ नम्पूर्वपदौ ब्राह्मणादी। तयोः व्यभि आदिवृद्धौ विशेषमाह-यथातथायथापुरयोः पर्यायेण । आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य चेत्यधिकारे इदं सूत्रम् । 'नमः शुचि' इत्यतो नम इत्यनुवर्तते । तदाह-नमः परयोरेतयोरिति । यथातथा यथा.
For Private and Personal Use Only