________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४०
सिद्धान्तकौमुदी
[तद्धिते भावकर्मार्थ
परं ये भावप्रत्ययास्ते नस्तत्पुरुषाल स्युश्चतुरादीन्वर्जयित्वा । अपतित्वम् । अपटुत्वम् । नम्पूर्वात् किम् बार्हस्पत्यम् । तत्पुरुषात् किम् । मास्य पटवः सन्तो. त्यपटुः तस्य भावः आपटवम् । अचतुर-इति किम् । आचतुयम् । आसनत्यम् । बालबण्यम् । आवटयम् । आयुध्यम् । आकत्यम् । भारस्यम् । मालस्यम् । (१७८४) पृथ्वादिभ्य इमनिज्वा ५.१११२२॥ वावचनमणादिसमावेशार्थम् । (१७८५) र ऋतो हलादेलघोः ६४१६१॥ हलादेलंघोकारस्य रः स्यात् इष्ठेमेयस्सु (१७८६) टेः ६४।१५५॥ भस्य टेर्लोपः स्यादिष्ठेमेयस्सु । पृथो
र्भावः प्रथिमा-पार्थवम् । म्रदिमा-मार्दवम् । (१७८७) वर्णद्वढादिभ्यः व्यञ्च पेध इति भाष्यादिति भावः । चतुरादीनिति । चतुर, सङ्गत, लवण, वट, युध, कत, रस, लस, एतान् वर्जयित्वेत्यर्थः । अपतित्वमिति । इह 'पत्यन्तपुरोहितादिभ्यः' इति यक् न भवति । अपटुत्वमिति । इह 'इगन्ताच्च लघुपूर्वात्' इत्यण न भवति । बाह. स्पस्यमिति । 'पत्यन्तपुरोहितादिभ्यः' इति यक् । आपटवमिति । 'इगन्ताच्च लघुपूर्वात्। इत्यण । अपटुशब्दस्य बहुव्रीहित्वात्तत्पुरुषत्वाभावान्नास्याणो निषेध इति भावः । आचतुर्यमिति । अचतुरस्य भावः ब्राह्मणादित्वात्ष्यञ् । प्रासङ्गत्यमिति । असङ्गतिशब्दात् ध्यम् । पालवण्वमिति । अलवणशब्दात व्यञ् । श्रावट्यमिति । न वटः अवटः तस्मात् ष्यम् । आयुध्यमिति । अयुधशब्दात् ष्यञ् । आकत्यमिति। अकतशब्दात् व्यञ् । पारस्यमिति । अरसशब्दात् ष्यन् । आलस्यमिति । लसतीति लसः न लसः अलसः त. स्मात् व्यञ् । पृथ्वादिभ्य इमनिज्वा । तस्य भावः इत्यनुवर्तते । पृथ्वादिभ्यः षष्ट्यन्ते. भ्यः भावे इमनिज वा स्यादित्यर्थः । ननु वाग्रहणं व्यर्थम् । 'समर्थानां प्रथमाद्वा' इति महाविभाषयैव वाक्यस्य सिद्धत्वात् । न च इमनिजभारे त्वतल्प्रत्ययार्थ वाग्रह. णमिति वाच्यम् । आ च त्वादित्येव तत्समावेशसिद्धरित्यत आह-वावचनमणादिसमाः वेशार्थमिति । पृथुमृदुप्रभृतिषु 'इगन्ताच्च लघुपूर्वात्' इत्यणः, चण्डखण्डादिषु गुणवचन. लक्षणव्यञः, बालवत्सादिषु वयोवचनलक्षणस्य अनश्च औत्सगिकस्य समावेशा.
मित्यर्थः । अन्यथा महाविभाषावशादपवादेन मुक्त पुनरुत्सर्गो न प्रवर्तते इति 'पारे मध्ये षष्ट्या वा' इति सूत्रभाष्ये सिद्धान्तितत्वादिमनिच्त्वतलामभावे तेषां प्रवृतिर्न स्यादिति भावः।।
र तो हलादेः । र इति प्रथमान्तम् । इष्टमेयरिस्वति शेषपूरणम् । 'तुरिष्ठेमेयस्सु' इत्यतः तदनुवृत्तेरिति भावः । अङ्गस्येत्यधिकृतं हलादेरङ्गस्य लघोः ऋकारस्य र इति रेफाकारसवात आदेशः स्यात् इष्टनि इमनि ईयसि च परे इत्यर्थः । टेः । इष्ठेमेयस्पु इत्यनुवर्तते । 'अल्लोपोऽनः' इत्यतः लोपः इति च । तदाह-टेलोप: स्यादिष्ठे मेयस्स्विति । प्रथिमेति । पृथुशब्दादिमनिच, चकार इत् नकारादिकार उच्चारणार्थः । ऋकारस्य
For Private and Personal Use Only