________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३६ ]
बालमनोरमासहिता ।
भावः गोर्भावो गोत्वम् । गोता । 'त्वान्तं क्लीबम्' (लि १२० ) 'तलन्तं स्त्रियाम् (लि १७) । ( १७८२) आ च त्वात् ५ | १|१२० ॥ 'ब्रह्मणस्तव' इत्यतः प्राक्त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थं, गुणवचनादिभ्यः कर्मणि विधानार्थं वेदम् । चकारो नभ्यामपि समावेशार्थः । स्त्रिया भावः स्त्रैणम् - स्त्रीत्वम् - स्त्रीता । पौंस्नम् - पुंस्त्वम् - पुंस्ता । ( १७८३) न नऊपूर्वातत्पुरुषादचतुरसङ्गतलवणवटयुधकतरसल सेभ्यः ५|१|१२१ ॥ इतः तस्मात्प्रकृतिभूतशब्दात् व्यक्तिबोधे जायमाने यत् जात्यादिकं विशेषणतया भासते तद्व्यक्तिविशेषणं भावशब्देन विवक्षितमित्यर्थः । यथा- गोशब्दाद्धि व्यक्तिबोधे जायमाने गोवं विशेषणत्वेन भासते, गोशब्दस्य गोत्ववतीषु व्यक्तिषु गोत्वे च शक्तिग्रहणात् । न हि गोत्वं विहाय गोव्यक्तिषु गोशब्दस्य शक्तिग्रहः सम्भवति, अतीतानागतानां वर्तमानानां चानन्तत्वेन युगपदुपस्थित्यसम्भवात् गोशब्दात् प्राणित्व पशुत्वादिरूपेणापि गोव्यक्तिप्रतीत्यापत्तेश्च । ततश्च सर्वासु गोव्यक्तिष्वनुगतं तदितर-व्यक्तिभ्यो व्यावृत्तं कञ्चिद्धर्मविशेषं शक्यतावच्छेदकं पुरस्कृत्य गोशब्दः प्रवर्तत इति सिद्धान्तः । एवं घटादिशब्दा अपि घटत्वादितत्तद्धर्म पुरस्कृत्य प्रवर्तन्ते । तदिदं शब्दप्रवृत्तिनिमित्तं भावशब्देन विवक्षितमिति भाष्यकैयटयोः स्थितम् । गोर्भाव इति । गोशब्दस्य प्रवृत्तिनिमित्तमिति बोधः । स्वान्तं क्लीबं तलन्तं स्त्रियाम् इति । लिङ्गानुशासन सूत्र सिद्धमिदम् । श्रा चत्वात् । त्वतलावित्यनुवर्तते । आङ्मर्यादायाम् । तदाहब्रह्मणस्व इत्यतः प्रागिति । ननु 'तस्य भावस्त्वतलौ' इत्यतः त्वतलोरुत्तरसूत्रेष्वनुवृत्यैव सिद्धेरधिकारोऽयं व्यर्थ इत्यत आह- अपवादेरिति । 'पृथ्वादिभ्य इमनिज्वा' इत्यादिविहितैरिमनिजादिभिरपवादेः समुच्चयार्थमित्यर्थः । असति त्वेतस्मिन्नधिकारसूत्रे उत्तरत्र इमनिजादिविधिषु त्वतलोरनुपस्थितिः स्यात् । प्रत्यक्ष निर्दिष्टैरिमनिजादिविशेषैः शान्ताकाङ्क्षत्वात् । अन्यथा 'प्राग्दीव्यतोऽण' इत्यधिकृतस्य अणः 'अत इज्' इत्यादावपि प्रवृत्तिः स्यादिति भावः । प्रयोजनान्तरमाह - गुणाच नादिभ्य इति । अन्यथा भावेऽर्थे सावकाशयोस्त्वतलोः कर्मण्यर्थे गुणवचनादिभ्यो विशेषविहितेन ष्यमा बाधप्रसङ्ग इति भावः । नन्वेवमपि आत्वादित्येवास्तु, स्वरितत्वादेव पूर्वसूत्रादिह त्वतलोरनुवृत्तिसिद्धेस्तदनुकर्षार्थश्चकारो व्यर्थं इत्यत आहचकार इति । अन्यथा त्वतलौ स्त्रीपुंसाभ्यां न स्यातां, अन्यत्र तयोः सावकाशत्वादिति भावः । पौंस्नमिति । संयोगान्तलोपे 'पुमः खय्यम्परे' इति रुत्वम् । पाक्षिकाचनुनासिकानुस्वारौ, विसर्गे कृते सत्वम् । एवं पुंस्त्वम् । तत्र 'हस्वात्तादौ ' इति षत्वं तु न भवति, सवनादिषु पाठात् ।
पूर्वात् । इतः परमिति । त्वतविधेरूर्ध्वमित्यर्थः
पूर्वात् इत्युत्तरस्य प्रति
,
For Private and Personal Use Only
८३६
.