________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३८
सिद्धान्तकौमुदी
[तद्धिते भावकर्मार्थ
-
अथ तद्धितेषु भावकर्मार्थाः ॥३६॥ (११७८) तेन तुल्यं क्रिया चेद्वतिः ५।१।११५॥ ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । क्रिया चेत् इति किम् । गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः । (१७७६) तत्र तस्येव ५.११११६ ॥ मधुरायामिव मधुरावत्युध्ने प्राकारः। चैत्रस्येव चैत्रवन्मैत्रस्य भावः। (१७८०) तदहम् ५।११११७ ॥ विधिमर्हति विधिवत्पूज्यते । क्रियाग्रहणं मण्डूकप्लुत्या अनुवर्तते । तेनेह न । राजानमर्हति छत्रम् । (१७८१) तस्य भावस्त्वतलौ ५।१।११६॥ प्रकृतिजन्यबोधे प्रकारो विद्युदिति । उनि टाप् । उनि तु ङीप्। आकालिकी । अर्थः प्राग्वत् । इति तद्धिते प्राग्वतीयस्य ठञः पूर्णोऽवधिः।।
अथ भावकर्मार्था निरूप्यन्ते । तेन तुल्यं चेद्वतिः । तुल्यमिति क्रियेत्यस्य विशे. 'षणम् । सामान्याभिप्राय नपुंसकम् । तृतीयान्तात्तुल्यमित्यर्थे वतिप्रत्ययः स्यात् । यत्तुल्यं सा चेत् क्रियेत्यर्थः। तुल्या क्रियेत्यर्थे वतिः स्यादिति यावत् । ब्राह्मणेन तुल्यं ब्राह्मणवदधीते इति । अत्र ब्राह्मणवदित्युदाहरणम् । ब्राह्मणेन तुल्यमधीते इति विग्रहवाक्यम् । अत्र ब्राह्मणशब्देन ब्राह्मणकर्तृकाध्ययनं लक्ष्यते। ब्राह्मणकर्तृकाध्ययन. तुल्यं क्षत्रियकर्तृकाध्ययनमिति बोधः। गुणतुल्ये इति । द्रव्यतुल्येऽपीति बोध्यम् । तेन चैत्रेण तुल्यो धनी देवदत्तः इत्यादौ न भवति। 'अयमेवं न तद्वत्' इत्यादौ वतेः साधुत्वार्थम् आहेति क्रियापदं प्रयुञ्जते वृद्धाः । तत्र तस्येव । तत्रेवेति तस्येवेति चा) सप्तम्यन्तात् षष्ठयन्ताच्च वतिः स्यादित्यर्थः । अतृतीयान्तार्थ आरम्भः । अस्मादेव निर्देशादिवशब्दयोगे षष्ठ्यर्थे सप्तम्यपीति भाष्यम् । अत्र 'क्रिया चेद्' इति नानुवर्तते इत्यभिप्रत्योदाहरति-मधुरांयामिव मधुरावस्नुध्ने प्राकार इति । अत्र मधुरायामिवेति नाधिकरणसप्तमी । तथा सति विद्यमानेति क्रियापदसापेक्षतया असामर्थ्यात् । अत एव अस्मादेव सूत्रनिदेशादिवशब्दयोगे षष्ट्यर्थे सप्तमोति भाष्यं सङ्गच्छते। मधुरासम्बन्धिप्राकारसदृशः सुघ्नस्य प्राकार इति बोधः । मैत्रम्य भाव इति । वृत्तमित्यर्थः । तदहम् । अर्हतीत्यहम् । पचायच् । तदिति कर्मणि द्वितीयान्तम् । लब्धं योग्यं भव. तीत्यर्थात् । कृद्योगलक्षणषष्टयभावस्तु आर्षः। वतिरित्यनुवर्तते । द्वितीयान्तादह . तीत्यर्थे वतिः स्यादित्यर्थः । विधिमहतीति । विधिं लब्धं योग्यं भवतीत्यर्थः । विधिव. त्पूज्यत इति । हरिरिति शेषः । विधि लब्धं योग्य हरिपूजनमित्यर्थः । विहितं प्रकार. मनतिक्रान्तमिति यावत् । मण्डूकप्लुत्येति । पूर्वसूत्रे अननुवृत्तेरिति भावः।
तस्य भावः । षष्टयन्तादाव इत्यर्थे त्वतलौ स्त इत्यर्थः । भावशब्दस्य अभिप्रा. यादावपि वृत्तेराह-प्रकृतिजन्यबोधे प्रकारो भाव इति । त्वतलप्रत्यायो यत उत्पत्स्येते
For Private and Personal Use Only