________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३५]
बालमनोरमासहिता ।
विशाखा प्रयोजनमस्य वैशाखो मन्थः। आषाढो दण्डः । 'चूडादिभ्य उपसंख्या. नम्। चूडा-चौडम् । श्रद्धा-श्राद्धम् । (१७७४) अनुप्रवचनादिभ्यश्छ: ५।१११११॥ अनुप्रवचनं प्रयोजनमस्य अनुप्रवचनीयम् । (१७७५) समापना.
सपूर्वपदात् ५।११११२ ॥ व्याकरणसमापनं प्रयोजनमस्य व्याकरणसमापनीयः। (१७७६) ऐकागारिकट चौरे ५।३।११३॥ एकमसहायमगार प्रयोजनस्य मुमुषिषोः स ऐकागारिकश्चौरः। (१७७७) भाकालिकडावन्तवचने ५।। ११४॥ समानकालावायन्तो यस्येत्याकालिकः । समानकालस्याकाल आदेशः। भाशु विनाशीत्यर्थः । पूर्वदिने मध्याहादावुत्पद्य दिनान्तरे तत्रैव नश्वर इति वा । 'भाकालाटुंश्च' (वा ३०७८) भाकालिका विद्युत् ।
इति तद्धिते प्राग्वतीयस्य ठमः पूर्णोऽवधिः । मन्थानाख्यदण्डो दण्ड उच्यते । अनयोः वैशाखशब्दः आषाढशब्दश्च रूढौ। तत्रावयवार्थाभिनिवेशो न कर्तव्यः । चूडादिभ्य इति । चूडादिभ्यः प्रथमान्तेभ्यः अस्य प्रयोज. नमित्यर्थे अणित्यर्थः । चौडमिति । चूडा प्रयोजनमस्येति विग्रहः । डलयोरभेदाच्चौलमित्यपि । श्रद्धा श्राद्धमिति । श्रद्धा प्रयोजनमस्येति विग्रहः । श्रद्धाशब्दादणि श्राद्ध. मित्यर्थः । अत्र प्रयोजनशब्दः कारणवाची। श्रद्धाहेतुकमिति यावत् । अनुप्रवचनादि. भ्यश्छः। प्रथमान्तादनुप्रवचनादिशब्दादस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः । अनु. प्रवचनं नाम उपनयना किञ्चित्कर्म आपलायनसूत्रे प्रसिद्धम् । समापनात्सपूर्बपदात् । सपूर्वपदात्समापनशब्दात् अस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः । म्याकरणसमापनीय इति । मङ्गलाचार इति शेषः।
ऐकागारिकट चौरे । एकमगारं प्रयोजनं प्रयोजकमस्य चोरस्येति विग्रहे एकागारशब्दादिकट्प्रत्यये ऐकागारिकट् इति निपात्यते । टित्त्वं डीयर्थम् । प्रयोजनमित्येव सिद्धे चोर एवेति नियमार्थ सूत्रम् । एकमित्यस्य विवरणम्-असहायमिति । 'एके मुख्यान्यकेवलाः' इत्यमरः । मुमुषिषोरिति । अर्ये कर्तुमिच्छोरित्यर्थः। चोरस्य हि असहायमगारमिष्टं गेहान्तरसस्वे चौर्यप्रकटनप्रसङ्गादिति भावः । चोरे किम् । एका. गारं प्रयोजनमस्य भिक्षोरिति वाक्यमेव । भाष्ये तु एकागाराच्चोरे' इत्येव सुव. चम् । प्रकृतत्वाम् सिद्ध इत्युक्तम् । आकालिकट । समानकालाविति बहुव्रीहिः । भाद्यन्ताविति । उत्पत्तिविनाशावित्यर्थः । समानकानस्येति । समानकालशब्दस्य इकप्र. त्यये परे आकालदेशो निपात्यत इत्यर्थः । ननु उत्पत्तिविनाशयोरेककालिकत्वमसम्भवपराहतमित्यत आह-प्राशु विनाशीति। लक्षणां विनैवाह-पूर्वदिने इति । आकाला;श्चेति। आकालशब्दादाधन्तवचनान्प्रत्ययश्च वक्तव्य इत्यर्थः। चात् ठञ् । आकालिका
For Private and Personal Use Only