________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[प्रकृतिभाव
स्यात् । देवदत्त । देवदत्त । देवदत्त३ । 'गुरोः किम् । वकारात्परस्याकारस्य माभूत् । 'अनृतः किम् । कृष्ण३ । एकैकग्रहणं पर्यायार्थम् । इह 'प्राचाम्' इति योगो विभज्यते। तेन सर्वः प्लुतो विकल्प्यते ॥ (EE) अप्लुतवदुपस्थिते ६।१२६॥ उपस्थितोऽनार्ष इति शब्दः, तस्मिन्परे प्लुतोऽप्लुतवद्भवति (अप्लुतकार्य यणादिकं करोतीत्यर्थः ) सुश्लोक३ इति-सुश्लोकेति । 'वत्' किम् । अप्लुत इत्युकेऽप्लुत एव विधीयत प्लुतश्च निषिध्येत । तथाच प्रगृह्याश्रयै प्रकृतिभावे प्लुतस्य श्रवणं न स्यात् । अग्नी३ इति ॥ (88) ईचाक्रवर्मणस्य । ६।११३०॥
प्रागध्याहर्तव्यः। अन्यथा एकतिङ् वाक्यमिति वाक्यत्वानुपपत्तेः। पर्यायार्थमिति । अन्यथा सर्वेषां गुरूणां युगपत् प्लुतः स्यादिति भावः । इह प्राचामिति । गुरोरनृतो. ऽनन्त्यस्याप्येकैकस्येत्येक, प्राचामित्यन्यत् । तत्र प्लुत इत्येव अनुवर्तते । प्राचां मते प्लुतः स्यात्, नान्यमते इति फलति । ततः किमित्यत आह-तेनेति । एवं च 'सर्व: प्लुतः साहसमनिच्छता विभाषा वक्तव्यः इति वार्तिकं न कर्तव्यमिति भावः । प्लुत. शास्त्रत्यागात्मकं साहसमनिच्छतेत्यर्थः । प्लुतशास्त्रेषु श्रद्धाजाड्यं विहायेति यावत्।
अप्लुतवत् । किमिदमुपस्थितं नाम ? अनार्षमितिकरणमिति भाष्यम् । अवैदिक इतिशब्द इत्यर्थः। प्लुत इत्यध्याहार्यम् । अवैदिके इतिशब्दे परे प्लुतः अप्लुतवत् स्यादिति फलति। तदाह-उपस्थितोऽनार्ष इत्यादिना । अप्लुतवद्रावस्य प्रयोजनमाहप्लुतकार्य प्रकृतिभावं न करोतीति । अप्लुतकार्य यणादिकं करोतीति पाठान्तरम् । सुश्लोक३ इतीति । तैत्तिरीये सुश्लोक३ इति प्लुतान्तो मन्त्रः पठितः । पदकाले अवग्रहे तस्मात् परतः इतिशब्दं पदकाराः पठन्ति । तत्र सुश्लोक३ इति इति स्थिते अप्लुतक्दावेन प्रकृतिभावाभावे सति आद्गुणे सुश्लोकेतीति भवति । अत्र इतिशब्दः पद. कारप्रक्षिप्तत्वादवैदिकः । तदेव सुरलोकेति इत्युदाहरणं भाष्ये स्थितम् । पदकारास्तु सुश्लोक३ इति सुश्लोक३ इति इत्येव अवगृह्णन्ति । तदपि संहिताया अविवक्षितत्वान्निर्वाह्यम् । संहितायामेव यणादिसन्धिविधानात् । वकिमिति । अप्लुतवदित्यत्र वग्रहणस्य किं प्रयोजनमिति प्रश्नः । उत्तरमाह-अप्लुत इत्युक्त इत्यादिना । वग्रहणं विहाय अप्लुत उपस्थित इत्युक्त प्लुतस्य स्थाने अप्लुत एव विधीयेत । अतः प्लुत एव निवतेत । ततश्च अग्नी ३ इत्यत्र सम्बोधनप्रथमाद्विवचनान्तस्यानुकरणे प्रगृह्य ईकारः त्रिमात्रो न श्रूयेत। वत्करणे तु प्लुतकार्यस्य प्रकृतिभावस्यैव निवृत्तिर्गम्यते न तु प्लुतस्यापीति नोक्तदोष इत्यर्थः। ईश्चाक्रवर्मणस्य । ई३ इति प्लुतस्य लुप्तप्रथमाविभक्तिको निर्देशः । उपस्थित इत्यस्वरितत्वानिवृत्तम्। अप्लुतवदित्यनुवर्तते।
For Private and Personal Use Only