________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४ ]
बालमनोरमासहिता।
७५
VAN
धोन्द्रवर्मइन् । आयुष्मानेधीन्द्रपालित ३ ॥ (8५) दुराधूते च ८२४॥ दूरा. सम्बोधने यद्वाक्यं तस्य टेः प्लुतः स्यात् । सक्तून्पिब देवदत्त३ ॥ (82) हैहे. प्रयोगे हैहयोः ॥२५॥ एतयोः प्रयोगे दूराद्धृते यद्वाक्यं तत्र हैहयोरेव प्लुतः स्यात् । हे३ राम । राम है३ ॥ (8) गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्रा. चाम् ॥२॥८६॥ दूराद्धृते यद्वाक्यं तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा प्लुतः मत्वादगोत्रत्वाच । भोराजन्यविशाम् । भोस्शब्दस्य राजन्यवैश्यवाचकनाम्नोश्च टेः प्लुतो वा स्यादिति वक्तव्यमित्यर्थः । भोस्शब्दस्य अप्राप्ते इतरयोस्तु नामत्वात् प्राप्ते विभाषेयम् । तत्र भोस्शब्दे यथा-आयुष्मानेधि भोः। आयुष्मानेधि देवदत्त भोः इति भाष्यम् । अत एव प्रत्यभिवादवाक्यान्ते नाम्नोऽनन्तरं भोश्शब्दस्य .भवशब्देन एधिशब्दस्य च प्रयोगविकल्पो गम्यते । राजन्ये यथा-आयुष्मानेधि इन्द्रवर्मन् , इन्द्रवर्मन् । वैश्ये यथा-आयुष्मनेधि इन्द्रपालित३, इन्द्रपालित इति भाष्यम् । अत एव भाष्यात् प्रत्यभिवादवाक्ये शर्मान्तं ब्राह्मणस्य वर्मान्तं क्षत्रियस्य पालितान्तं वैश्यस्येति विधयोऽपि प्रवर्तन्त इति गम्यते । उक्तभाष्यमन्वादिस्मृतिविरोधाद्विकल्पः। अत्र भाष्ये अपर आहेत्युक्त्या प्रत्यभिवादे सर्वस्यैव नाम्नो भो
शब्द आदेशो वक्तव्य इति पठित्वा आयुष्मानेधि भोः इत्येतावदेव सर्वत्र प्रत्यभिवादवाक्यमित्युक्तम्।
दूराद्धृते च। यत्र प्रदेशे स्थितस्य प्रयत्नोच्चारितं शब्दं बोध्यमानो न शृणोति किं त्वधिकं प्रयत्नमपेक्षते तद्रम् , हुतमाह्वान भावे क्तः। तच्च सम्बोधनमिह विवक्षितम् । वाक्यस्य टेः प्लुत उदात्त इत्यधिकृतम् । तदाह-दूरात्सम्बोधन इत्यादिना । यदि तु आह्वानमेवात्र विवक्षितं स्यात् तर्हि एहि देवदत्तेत्यादौ आह्वानवाचकपदे सत्येव स्यात्। सम्बोधनपरत्वे तु तदन्यत्रापि भवतीत्यभिप्रेत्योदाहरतिसक्तूनीति । है हेप्रयोगे। है हे इत्यव्यये सम्बोधनद्योतके । तयोः प्रयोगे हैहयोः प्लुतः स्यादित्यर्थः । पूर्वसूत्रेण गुरोरनृत इत्यनेन च सिद्धे किमर्थमिदमित्याशङ्कय नियमार्थमिति व्याचष्टे-हैहयोरेवेति । हैहयोरेवेति नियमार्थमिति भावः। पाहि है। राम, पाहि हे३ रामेत्यत्र हैहयोरेव प्लुतः, न तु गुरोरनृत इत्यन्त्यस्यापीत्येतत् हैहयोरिस्यनेन लभ्यत इति यावत् । प्रयोगग्रहणाभावे वाक्यस्य टेरित्यधिकारात् राम है। राम हे३ इत्यत्रैव स्यात् । अतः प्रयोगग्रहणम् । ततश्च अनन्त्ययोरपि तयोः प्लुतो भवति । गुरोरनृतोऽनन्त्यस्य । दूराद्धूते चेत्यनुवर्तते । वाक्यस्य टे: प्लुत उदात्त इत्यधिकृतम् । दूरात् सम्बोधने यद्वाक्यं तत्र सम्बोध्यमानवाचकं यत् पदं तदवयवस्य ऋकारभिन्नस्य अनन्त्यस्य गुरोः प्लुतः स्यात्। अन्त्यस्य तु गुरोरगुरोश्च स्यादित्यर्थः, ो अपिना समुच्चयात् । तदाह-दूरादित्यादिना। देवदत्तेत्यादिषु सर्वत्र एहीति शब्दः
For Private and Personal Use Only