________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
प्रकृतिभाव
-
-
स्यात् , स चोदात्तः।अभिवादये देवदत्तोऽहम् भोः । आयुष्मान् भव देवदत्त ३ । 'स्त्रियां न' (वा ४८६४)। अभिवादये गार्यहम् । भो आयुष्मती भव गार्गि। नाम गोत्रं वा यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्रैव प्लुत इज्यते । नेह आयुज्यमानेधि । भो राजन्य विशां वेति वाच्यम् । (वा०४८६५) आयुष्मानेधि भोः ३ । आयुष्माने. प्रत्यभिवादनप्रकारस्तु मनुना दर्शित:
.. आयुष्मान् भव सौम्येति विप्रो वाच्योऽभिवादने । ... अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ इति । . अत्र नाम्नोऽन्ते इति वचनात् आयुष्मान् भव सौम्येत्यनन्तरमभिवादयमानस्य नाम सम्बुद्धयन्तं प्रयोक्तव्यमिति स्मृत्यन्तरसिद्धमनुगृहीतं भवति । अस्य नाम्नः अन्ते अकारश्च वाच्यः प्रयोज्यः। तस्मादकारात् पूर्वाक्षरः पूर्वः अच् प्लुतः प्रयोक्तव्य इत्यर्थः। एवं च आयुष्मान् भव सौम्य देवदत्त३ अ इति प्रत्यभिवादवाक्यं सम्पन्नमिति स्थितिः। अभिवादये देवदत्तोऽहमिति अभिवादवाक्यप्रदर्शनम् । भोः इत्यस्याप्युपलक्षणम् । आयुष्मान् भव देवदत्त३ इति प्रत्यभिवादवाक्यप्रदर्शनम् । अभिवादये इत्यस्य अभिवादमाशीर्वचनं वक्तव्यत्वेन विज्ञापयामीत्यर्थः। भवेत्यनन्तरं सौम्यशब्दस्य देवदत्त इत्यनन्तरमकारस्याप्युपलक्षणम् । अत्र देवदत्तशब्दे तका. रादकारस्य प्लुतः । आयुष्मत्त्वस्य विधेयत्वात् सम्बोधनविभक्त्यभावः। अत्र प्रत्यसिवादवाक्ये शर्मान्तं ब्राह्मणस्येत्यादि न भवति, एचोऽप्रगृह्यस्येति सूत्रे शर्मादिशब्दं विना केवलस्य नाम्नो भाष्ये उदाहरणात् उक्तमन्वादिस्मृतिविरोधाच्च । अशुद्ध इति किम् ? 'कुशल्यसि तुषजक' इति भाष्यम् । एवञ्च शूदविषये आयुष्मान् भवेति न प्रयोक्तव्यमिति गम्यते । 'अशूद्रस्त्र्यसूयकेष्विति वक्तव्यम्' इति वार्तिकम्। शूद्रविषय एव, प्लुतप्रतिषेधो न भवति, किंतु शुद्रवत् स्त्रीविषये असूयकविषयेऽपि प्लुतप्रतिषेधो भवतीति वक्तव्यमित्यर्थः । तत्र शूद्रविषये उदाहृतम् । स्त्रीवि. षये वार्तिकं विभज्यार्थतः सङ्गृह्णाति-स्त्रियां नैति। स्त्रीविषयकप्रत्यभिवादवाक्ये उक्तो विधिन भवतीत्यर्थः। अभिवादये गार्यहमिति अभिवादनवाक्यप्रदर्शनम् । आयुष्मती भव गार्गीति प्रत्यभिवादवाक्यम् , अत्र न प्लुतः। असूयके तु उदाहरणं भाष्ये स्फुटम् । यद्यपि गार्गीति नाम न भवति कि तु गोत्रमेव, तथापि भाष्ये गार्गीशब्दोदाहरणादेव अभिवादप्रत्यभिवादवाक्ययोर्नाम्नो गोत्रस्य च विकल्पः । तदाह-नाम गोत्रं वेति । अत्र नामशब्देन द्वादशेऽहनि पिता नाम कुर्यादिति विहितं नामैव गृह्यते । अत एव आयुष्मान् भव दण्डिन्नित्यादौ प्लुतो नेति भाष्ये स्पष्टम् । नाम गोत्रं वेति परिगणनस्य प्रयोजनमाह-नेहेति । आयुष्मानेधीति । मस्तेस्सिप् हिः, ध्वसोरित्यत्वं, हेधिः । श्नसोरल्लोपः। अत्र धकारादिकारस्य न प्लुतः, अना
For Private and Personal Use Only