________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३५]
बालमनोरमासहिता।
८३५
(१७६०) तत्र च दीयते कार्य भववत् ५।१।६६॥ प्रावृषि दीयते कार्य वा प्रावृषेण्यम् । शारदम् । इति तद्धिते प्राग्वतीये ठअधिकारे कालात् इत्यधिकारः सम्पूर्णः ।
अथ ठविधिप्रकरणम् ॥ ३५ ॥ (१७६१) व्युष्टादिभ्योऽण् ५।१४४७॥ व्युष्टे दीयते कार्य वा वैयुष्टम् । न्युष्ट तीर्थ सङ्ग्राम प्रवास इत्यादि। ['अग्निपदादिभ्य उपसङ्ख्यानम् (वा३०७२) भग्निपदे दीयते कार्य वा आग्निपदम् । पैलुमूलम् । (१७६२) तेन यथाकथाघहस्ताभ्यां जयतौ ५.१ ॥ यथाकथाचेत्यव्ययसङ्घातात्तृतीयान्ताद्धस्तशब्दाच यथासङ्ख्यं णयतौ स्तः। 'अर्थाभ्यां तु यथासङ्ख्वं नेष्यते । यथाकथाच दीयते कार्य वा याथाकथाचम् । अनादरेण देयं कार्य वेत्यर्थः । हस्तेन दीयते कार्य वा हस्त्यम् । (१७६३) सम्पादिनि ५॥१॥8॥ तेन इत्येव । कर्णवेष्टकाभ्यां सम्पादि कार्गवेधकिकं मुखम् । कर्णालङ्काराभ्यामवश्यं शोभत इत्यर्थः। (१७६४) कर्मवेषात् ५।१।१०० ॥ कर्मणा सम्पादि कर्मण्यं शौर्यम् । वेषेण सम्पादी इत्येव सिद्धे आख्याग्रहणवैयादिति भावः । वस्तुतस्तु यज्ञेभ्य इत्येवोक्तो कालादित्यधिकारात् द्वादशाहादिशब्देभ्य एवं स्यात् , नतु अग्निष्टोमादिशब्देभ्यः। आ. ख्याग्रहणे तु अग्निष्टोमादिभ्यो द्वादशाहादिशब्देभ्यश्च सर्वेभ्यो यज्ञवाचिभ्य इति. भाष्ये स्पष्टम् । तत्र च दीयते । तत्र दीयते तत्र कार्यमित्यर्थयोः सप्तम्यन्तात्कालवा. चिनो भववत्प्रत्ययाः स्युरित्यर्थः । प्रावृषेण्य मिति । 'प्रावृष एण्यः' इति भवार्थे विहितः इहापि भवति । शारदमिति । शरदि दीयते कार्य वेत्यर्थः । सन्धिवेलाद्यण भवे विहित इहापि भवति । इदं वृत्त्यनुरोधेन। वस्तुतस्तु तत्र कार्य दीयत इत्यर्थे यज्ञाख्येभ्यः भववत्प्रत्ययाः स्युरित्यर्थः । अग्निष्टोमे दीयते भक्तम् आग्निष्टोमिकम् । कार्यग्रहणादग्निष्टोमे दीयते हिरण्यमित्यत्र न भवति । न ह्यग्निष्टोमे हिरण्यं क्रियत इति भाष्ये स्पष्टम् । इति तद्विते प्राग्वतीये ठअधिकारे कालात् इत्यधिकारः सम्पूर्णः । ___ अथ ठविधिनिरूप्यते । व्युष्टादिभ्योऽण । तत्र च दीयते कार्यमित्यनुवर्तते । दीयते कार्य वेत्यर्थे सप्तम्यन्तेभ्यो व्युष्टादिभ्यो अण् स्यात् ठजोऽपवादः । व्युष्टं प्रभा. तम् । वैयुष्टमिति । अणि 'न स्वाभ्याम् इत्यैच । तेन यथा। अर्थाभ्यामिति । प्रकृत्योःप्र. त्यययोश्च यथासङ्ख्यम् , नतु दीयते कार्यमित्यनयोरित्यर्थः, व्याख्यानादिति भावः । सम्पादिनि । तेनेत्येवेति । सम्पादः सम्पत्तिः शोभा अस्यास्तीति सम्पादी। तस्मिन्नथें तृतीयान्तागित्यर्थः । कर्मवेषाद्यत् । तृतीयान्ताकर्मन्शब्दात् वेषशब्दाच्च सम्पादिन्यथैः
For Private and Personal Use Only