________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लिद्धान्तकौमुदी [तद्धिते कालाधिकार -
प्रथमान्तादस्येत्यर्थे प्रत्ययः। मास्रोऽस्येति मासिकं ब्रह्मचर्यम् । 'महानाम्न्यादि. भ्यः षष्ठयन्तेभ्य उपसङ्ख्यानम्' (वा ३०६४) महानाम्न्यो नाम 'विदामघवन्-' इत्याद्या ऋचः। तासां ब्रह्मचर्यमस्य माहानाम्निकः। हरदत्तस्तु 'भस्याढे-- इति पुंवद्भावान्माहानामिक इत्याह । 'चतुर्मासाण्ण्यो यज्ञे तत्र भव इत्यर्थे। (वा ३०६९ ) चतुर्षु मासेषु भवन्ति चातुर्मास्यानि यज्ञकर्माणि । 'अण् संज्ञायाम् । (वा ३०७० ) चतुर्घ मासेषु भवति चातुर्मासी आषाढी पौर्णमासी । अण्णन्तत्वान्छीप् । (१७५४) तस्य च दक्षिणा यज्ञाख्येभ्यः ५।१।१५॥ द्वादशाहस्य दक्षिणा द्वादशाहिकी। आख्याग्रहणादकालादपि । आमिष्टोमिकी। वाजपेयिकी ।
व्याप्तब्रह्मचर्यवानित्यर्थः । श्रार्धमासिक इति । 'अर्धात्परिमाणस्या इत्युभयपदवृद्धिः । अत्र इदंशब्दार्थस्य ब्रह्मचारिणः प्राधान्यम् । मासाभिव्याप्तं ब्रह्मचर्य तु तद्विशेषणमिति स्थितिः। यद्वेति । सूत्रे तदिति प्रथमान्तम् । ब्रह्मचर्यमिति षष्ठ्यर्थे प्रथमा। तथाच प्रथमान्तात्कालवाचिनः अस्य ब्रह्मचर्यस्येत्यर्थे ठजित्यर्थः फलति । तदाहप्रथमान्तादिति । कालवाचिन इति शेषः । अस्येत्यर्थ इति । अस्य ब्रह्मचर्यस्येत्यर्थ इत्यर्थः । मासोऽस्येत्यनन्तरं ब्रह्मचर्यस्येति शेषः । अस्मिन्पक्षे ब्रह्मचर्यमेव प्रत्यया. र्थत्वात्प्रधानम् । इदमर्थस्तु तद्विशेषणमिति बोध्यम् । उपसङ्ख्यानमिति । अस्य ब्रह्म. चर्यमित्यर्थे ठन इति शेषः । माहानाम्निक इति। महानाम्नीशब्दस्य ऋग्विशेषेषु रूढस्य नित्यस्त्रीलिङ्गत्वात् भाषितपुंस्कत्वाभावात् 'भस्याटे' इति पुंवत्त्वं नेति भावः। हरदत्तस्त्विति । माहानाम्निकमित्येव भाष्ये उदाहृतत्वादिदमुपेक्ष्यमिति भावः । चतुर्मासाण्ण्यो यज्ञ, तत्र इति । वातिकमिदम् । तत्र भवो यज्ञः इत्यर्थे चतुर्मासशब्दा. सप्तम्यन्ताण्ण्यो वाच्य इत्यर्थः । चतुर्विति । चतुर्षु मासेषु अतीतेष्वित्यर्थः । अण् सज्ज्ञायामिति । वार्तिकमिदम् । चतुर्मासशब्दात् भवार्थे अण वाच्यः सम्ज्ञायामि. त्यर्थः । चतुधिति । फाल्गुनी पौर्णमासीमारभ्य चतुर्ष मासेष्वतीतेष्वित्यर्थः । आषा. ढीति । आषाढयाः पौर्णमास्याः चातुर्मासीति सज्ञेति भावः। नच 'तत्र भवः' इत्य. गैव सिद्धमिति वाच्यम् , 'द्विगोलुंगनपत्ये' इति लुनिवृत्त्यर्थत्वात्।। __ तस्य च दक्षिणा । तस्य दक्षिणेत्यर्थे यज्ञकालवृत्तिभ्यः ठञ् स्यादित्यर्थः। द्वादशा. हस्येति । द्वादशदिनसाध्यसुत्याकः क्रतुदशाहः। तस्येत्यर्थः । कालोपसर्जनक्रतुवाचित्वादयमपि कालवृत्तिरिति भावः । 'कालात्' इत्यधिकारसूत्रे हि यथाकथञ्चित्का. लबोधकस्य ग्रहणमिति तदस्य परिमाणम्' इति सूत्रे भाष्ये स्पष्टम् । नन्वेवं सति अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकीत्यत्र ठञ् न स्यात् । अग्निष्टोमशब्दस्य कथञ्चिदपि कालवाचित्वाभावादित्यत आह-आख्याग्रहणादकालादपीति । अन्यथा यज्ञेभ्य
For Private and Personal Use Only