________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३४ ]
बालमनोरमासहिता।
भविष्यतीति प्रतिषेधो न । गम्यते हि तत्र भविष्यत्ता, न तु तद्धितार्थः । द्वे वर्षे अधीष्टो मृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः। 'परिमाणान्तस्यासंज्ञाशागयोः (सू १६८३ )। द्वौ कुडवो प्रयोजनमस्य द्विकोडविकः । द्वाभ्यो सुवोंभ्यां कोतं द्विसौर्णिकम् । द्विनैष्किकम् । 'असंज्ञा-' इति किम् । पञ्च कलापा: परिमाणमस्य पाञ्चकपालिकम् । तद्धितान्तः संज्ञा । द्वैशाणम् । कलिजशब्दमपि केचित्पठन्ति । द्वैकुलिजिकः । (१७५५) चित्तवति नित्यम् ५।१ ॥ वर्ष. शब्दान्ताद्विगोः प्रत्ययस्य नित्यं लुक्स्याच्चेतने प्रत्ययार्थे । द्विवर्षों वारकः । (१७५६) षष्टिकाः षष्ठिरात्रेण पच्यन्ते ५।१।०॥ बहुवचनमतन्त्रम् । षष्टिः को धान्यविशेषः । तृतीयान्तात्कन् रात्रशन्दलोपश्च निपात्यते । (१७५७) तेन परिजय्यलभ्यकार्यसुकरम् ५।१।६३॥ मासेन परिजय्यो जेतुं शक्यो मासि. को व्याधिः । मासेन लभ्य कार्य सुकरं वा मासिकम् । (१७५८) तदस्य ब्रह्म चर्यम् ५।१।६४॥ द्वितीयान्तात्कालवाचिनोऽस्येत्यर्थे प्रत्ययः स्यात् । अत्यन्तसंयोगे द्वितीया । मासं ब्रह्मचयमस्य स मासिको ब्रह्मचारी। आर्धमासिकः । यद्वा द्वे वर्षे मधीष्टो भृतो वा कर्म करिष्यति द्विवाषिक इत्थत्र कथमुत्तरपदवृद्धिः । भवि. बत्त्वस्य प्रतीतेरित्याशङ्याह-अधीष्टभूतयोरमविष्यतीति प्रतिषेधो नेति । कुत इत्यत आह-गम्यते हि तत्र भविष्यत्तेति । अध्येषणभरणयोः क्तप्रत्ययेन भूतत्वमेव शब्द. शक्त्या गम्यते । तद्धितप्रत्ययेन च तथाविधाध्येषणभरणकर्मीभूतौ प्रतीयेते । एवं. विधाध्येषणभरणविशिष्टयोस्तु भविष्यता कर्माचरणेन सम्बन्धः कर्म करिष्यतीत्यनेनावगत इति न स तद्धितार्थः । एवञ्च तत्रापि भविष्यदर्थकतद्धितपरकत्वाभावात् स्यादेवोत्तरपदवृद्धिरित्यर्थः । द्विवार्षिको मनुष्य इति । 'चित्तवति नित्यम्' इति वक्ष्यमाणस्तु नित्यलुक् न भवति, चित्तवतीत्येवारम्भसामर्थ्यात् नित्यत्वे सिद्धे पुनर्नित्यग्रहणेन भूत एवार्थे नित्यं लुगित्यभ्युपगमादिति हरदत्तः । केचित्तु द्विवार्षिक: अमनुष्य इति छिन्दन्ति । चित्तवति नित्यम् । प्रत्ययस्येति । खस्य ठमश्चेत्यर्थः । दारकः बालकः ।
षष्टिकाः । तृतीयान्तादिति । षष्टिरात्रशब्दादिति शेषः । तेन परिजय्य । निर्वृत्तादयः पश्चार्था निवृत्ताः । तेन परिजय्यम् , तेन लभ्यम् , तेन कार्यम् , तेन सुकरम् इत्य. र्थेषु तृतीयान्तानित्यर्थः। परिजय्य इत्यस्य विवरणम् जेतुं शक्य इति । तदस्य ब्रह्मचर्यम् । ननु द्वितीयान्तादिति कथम् । सूत्रे ब्रह्मचर्यविशेषणस्य तच्छब्दस्य प्रथमान्तत्वादित्यत आह - अत्यन्तेति । तथाच कालविशेषामिव्याप्तं ब्रह्मचर्यमस्येत्यर्थ कालात्प्रत्ययः । इदमर्थ प्रति ब्रह्मचर्य विशेषणम् । मासिको ब्रह्मचारीति । मासाभि.
बा० ५३
For Private and Personal Use Only