________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३२
सिद्धान्तकौमुदी
[तद्धिते कालाधिकार
त्यत्वान टच । द्विसंवत्सरीणः । ( ७५२) सङ्ख्यायाः संवत्सरसल्यस्य च ७॥१५॥ सङ्खथाया उत्तरपदस्य वृद्धिः स्यात् जिदादौ । द्विसांवत्सरिकः । द्वे षष्टी भूतो द्विषाष्टिकः । परिमाणान्तस्येत्येव सिद्धे संवत्सरग्रहणं परिमाणप्रहणे कालपरिमाणस्याग्रहणार्थम् । तेन द्वैसमिक इत्युत्तरपदवृद्धिर्न । (१७५३) वर्षाल्लु. क्च पाश८॥ वर्षशब्दान्ताद्विगोर्वा खः । पक्षे ठञ् वा च लुक् । त्रीणि रूपाणि । द्विवर्षीणो व्याधिः द्विवर्षः । (१७५४) वर्षस्याभविष्यति ७।३।१६॥ उत्तरपदस्य वृद्धिः स्यात् । द्विवार्षिकः । भविष्यति तु द्वैवर्षिकः । अधीष्ठभूतयोर.
निर्वृत्तः द्वे महनी अधीष्ट इत्यादिष्वथेंतु 'तद्धितार्थ' इति द्विगोः खः, 'अष्टखो" इति टिलोपः। समाहारद्विगोस्तु न खः, टचि कृते अहन् शब्दाभावात् । द्वैयहिक इति । 'अष्टखोरेव' इति नियमात् न टिलोपः। किन्त्वल्लोपः अह्नादेशो वा । 'न य्वाभ्याम्' इत्यैच् । ननु द्वयहीन इत्यत्र 'तद्धितार्थ' इति द्विगुसमासे कृते 'रात्र्यहः संवत्सराच्च' इति खं बाधित्वा परत्वात् 'राजाहः सखिभ्यः' इति टचि 'अह्नोऽह एतेभ्यः' इत्यहादेशे तस्य स्थानिवत्त्वेनाहन् शब्दत्वेऽपि टजन्तस्य तदभावात् 'रा.
यहः संवत्सराच्च' इति खप्रत्ययो न स्यात् । कृतेऽपि खप्रत्यये व्यहीन इति स्यादि. त्यत आह-समासान्तविधेरनित्यत्वान्न टजिति । एवं चटजभावे सति नालादेशः, समा. सान्ते पर एव तद्विधानादिति भावः। 'समासान्तविधिरनित्यः' इति षष्टाध्यायस्य द्वितीये पादे 'द्वित्रिभ्यां पाहन्मूर्धसु बहुव्रीहौ' इति सूत्रभाष्ये स्पष्टम् । अथ संवत्स. रान्तस्य खे उदाहरति-द्विसंवत्सरीण इति । ठमि त्वादिवृद्धौ प्राप्तायाम् । सङ्ख्यायाः संवत्सर। आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । संवत्सरश्च सङ्ख्या चेति समाहारद्वन्द्वात् । सङ्ख्याया उत्तरपदस्येति । सङ्ख्यायाः परस्य संवत्सरस.
ङ्ख्यस्योत्तरपदस्येत्यर्थः । नन्वत्र संवत्सरग्रहणं व्यर्थम् , संवत्सरस्य द्वादशमास. परिमाणतया 'परिमाणान्तस्यासज्ञाशाणयोः' इत्येव सिद्धरित्यत आह-परिमाणान्तस्येत्येवेति । वर्षाल्लुक् च । वा च लुगिति । खठजोरिति शेषः। द्विवर्षीण इति । खे रूपम् । द्विवर्ष इति । खठजोलुंकि रूपम् ।
उनि आदिवृद्धौ प्राप्तायाम् । वर्षस्याभविष्यति । आदिवृद्धिप्रकरणे उत्तरपदस्ये. त्यधिकारे इदं सूत्रम् । शेषपूरणेन तव्याचष्टे-उत्तरपदस्य वृद्धिः स्यादिति । अभवि. ष्यति यो जिदादिः तस्मिन्परे इत्यर्थः । निर्वृत्तादिषु पञ्चस्वर्थेषु भविष्यदर्थ वर्ज. यित्वा तदितरेषु चतुर्थेषु यस्तद्धितः तस्मिन् परे इति यावत् । द्विवार्षिक इति । द्वाभ्यां वर्षाभ्यां निवृत्तः द्वे वर्षे अधीष्टः भृतः भूतो वेत्यर्थः । अत्यन्तसंयोगे द्वितीया। द्वैवर्षिक इति । व्याधिरिति शेषः । चित्तवति नित्यलुको वक्ष्यमाणत्वात् । नन्वेवं सति
For Private and Personal Use Only