________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३०
सिद्धान्तकौमुदी [तद्धिते कालाधिकार
-
यौजनिकः । 'कोशशतयोजनशतयोरुपसङ्ख्यानम्' (वा ३०५५) क्रोशशतं ग. च्छति क्रौशशतिकः । यौजनशतिकः । 'ततोऽभिगमनमहंतीति च वक्तव्यम्। ( वा ३०५६ ) । क्रोशशतादभिगमनमहतीति क्रौशशतिको भिक्षुः । यौजनश. तिक भाचार्यः । (१७३६) पथः कन् ५।११७५॥ षो कोषर्थः । पन्थानं गच्छ. ति पथिकः । पाथिकी। (१७४०) पन्थो ण नित्यम् ५।१।७६॥ पन्थान नित्यं गच्छति । पान्थः-पान्था। (१७४१) उत्तरपथेनाहृतं च ५।१।७॥ उत्तरपथैनाहृतमौत्तरपथिकम् । उत्तरपथेन गच्छति औत्तरपथिकः । 'आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वादुपसङ्ख्यानम्' ( वा ३०५७ ) । वारिपथिकम् । (१७४२) कालात् ५।१।७॥ 'युष्टादिभ्योऽण् ( सू १७६१ ) इत्यतः प्रागधिकारोऽयम् । (१७४३) तेन निवृत्तम् ५॥१७॥ अह्ना निवृत्तम् आह्निकम् । (१७४४) तमधीष्टो भृतो भूतो भावी ५.१०। अधीष्टः सत्कृत्य व्यापारितः । मृतो वेतनेन क्रीतः। भूतः स्वसत्तया व्याप्तकालः । भावी तादृशः एवा.
ग्धरि नायं प्रत्यय इति भावः। अमरस्तु 'सांशयिकः संशयापनमानसः' इत्याह । योजनं गच्छति । द्वितीयान्तायोजनशब्दात् गच्छतीत्यर्थे ठञ् स्यादित्यर्थः । क्रोशश. सेति । आभ्यामपि द्वितीयान्ताभ्यां गच्छतीत्यर्थे ठज उपसङ्ख्यानमित्यर्थः । क्रोशशतादिति । ल्यब्लोपे पञ्चमी। क्रोशशतमतीत्येत्यर्थः । पथः ष्कन् । पथः कन इति छेदः। द्वितीयान्तात् पथिनशब्दात् गच्छतीत्यर्थे कन् स्यादित्यर्थः । पन्थो ण नित्यम् । पथ इत्यनुवर्तते गच्छतीति च । नित्यमिति गच्छतीत्यत्रान्वितं प्रत्ययार्थप्रविष्टमेव । नतु विधानान्वितं सत् महाविभाषानिवृत्त्यर्थम् । द्वितीयान्तात् पथिन्शब्दात् नित्यं गच्छतीत्यर्थे जप्रत्ययः स्यात् प्रकृतेः पन्थादेशश्चेत्यर्थः। भाष्ये तु नित्यग्रहणं प्रत्याख्यातम् । उत्तरपथेनाहृतं च । उत्तरपथशब्दात् तृतीयान्तात् आहृत. मित्यर्थे गच्छतीत्यर्थे च ठञ् स्यादित्यर्थः । वारिजङ्गलेति । वारि, जङ्गल, स्थल, कान्तार एतत्पूर्वात् पथिन्शब्दात् तृतीयान्तादू आहृतमिति गच्छतीति चार्थे ठजित्यर्थः । वारिपथेन गच्छति आहृतं वेत्यर्थः । जागलपथिकः, स्थालपथिक', कान्तारपथिकः। ___ कालात् । इत्यतः प्रागिति । व्याख्यानादिति भावः । तेन निवृत्तम् । तृतीयान्तानि. वृत्तमित्यर्थे ठम् स्यादित्यर्थः । आह्निकमिति । 'अष्टखोरेव' इति नियमान टिलोपः । तमधीष्टो । द्वितीयान्तात् अधीष्टादिष्वर्थेषु ठञ् स्यादित्यर्थ । व्यापारित इति । प्रेरित इत्यर्थः । तादृश एवेति । स्वसत्तया व्याप्यमानकाल इत्यर्थः। मासमधीष्ट इत्यादौ
For Private and Personal Use Only