________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३४]
बालमनोरमासहिता।
८२६
(१७३४) स्थालीबिलात् ५।११७०॥ स्थालीबिलमर्हन्ति स्थालीबिलीयास्त. ण्डुलाः स्थालीबिल्याः । पाकयोग्या इत्यर्थः । (१७३)) यशस्विग्भ्यां घखो ५।१।७१॥ यथासङ्खथं स्तः । यज्ञमृत्विजं वार्हति यज्ञियः, आर्विजीनो यजमानः । 'यज्ञविग्भ्यां तत्कर्माहतीत्युपसङ्ख्यानम्। ( वा ३०५२ ) यज्ञियो देशः । आवि. जीनः ऋत्विक् । इत्याहीयाणां ठगादीनां द्वादशाना पूर्णोऽवधिः ।
__अथ ठअधिकारे कालाधिकारप्रकरणम् ॥ ३४॥ . अतः परं ठमेव । (१७३६) पारायणतुरायणचन्द्रायणं वर्तयति ५। ११७२॥ पारायणं वर्तयति पारायणिकश्छात्रः। तुरायणं यज्ञविशेषः। तं वर्तयति तोरायणिको यजमानः । चान्द्रायणिकः । (१७३७) संशयमापन्न: ५।१७३॥ संशयविषयीभूतोऽर्थः । सोशयिकः। (१७३८) योजनं गच्छति ५।१।७४॥ चेति समाहारद्वन्द्वात्पञ्चमी । स्थालीबिलात् । छयतावनुवर्तेते, तदहतीति च । यशस्वि. ग्भ्यां घखनौ । तदर्हतीत्येव । यज्ञम् ऋत्विजं वेति । यज्ञमहतीति यज्ञियः। ऋत्विजम. हतीत्यात्विजीन इत्यन्वयः । तत्कर्मेति । यज्ञकर्माहतीत्यर्थे यज्ञशब्दात् ऋत्विकर्मा. हतीत्यर्थे ऋत्विक्छब्दाच्च यथासङ्ख्यं घखजोरुपसङ्ख्यानमित्यर्थः । यशियो देश इति । यज्ञानुष्ठानमहतीत्यर्थः। आत्विजीन ऋस्विगिति । ऋत्विकर्तव्यं कर्माहतीत्यर्थः । यद्यपि यज्ञत्विक्छब्दस्योस्तत्कर्मणि लक्षणया सिध्यति । तथाप्यत्र प्रकरणे मुख्या. थेभ्य एवं प्रत्यय इति ज्ञापनार्थमिदम् । ठगादीनां द्वादशानामिति । 'प्राग्वतेः' इत्या. रभ्य तेन क्रीतम्' इत्यतः प्राक् त्रयोदश प्रत्ययाः अनुक्रान्ताः । तत्र 'प्राग्वतेः' इति उजं विना आदित्यादिविहितानां ठगादीनां द्वादशानां विधिः पूर्ण इत्यर्थः ।
इति तद्धिते प्राग्वतीये आहीयाणां उगादीनां द्वादशानां पूर्णोऽवधिः। अथ तद्धिते प्राग्बतीये ठअधिकारे कालाधिकार: निरूप्यते-अतः परं ठमेवेति । आहीयेष्वर्थेषु प्राग्वतीयठअपवादा आ याष्ठगादयः । आहीयार्थेषु निरूपितेषु तत ऊर्ध्वं ठगादिप्रत्ययानाम् अनुत्तरसम्भवात् प्राग्वतीयः ठलेवानुवर्तत इत्यर्थः । पारायण । द्वितीयान्तेभ्यः पारायणादिशब्देभ्यः वर्तयतीत्यर्थे ठञ् स्यादित्यर्थः । पारायणं वर्तयतीति । पारायणं वेदाध्ययनम् । तद्वर्तयति आवर्तयतीत्यर्थः । पारायणिकः छात्र इति । गुरौ त्वध्येतरि नार्य प्रत्ययः, अनभिधानादिति भावः। तौरायणिको यजमान इति । ऋत्विजि नार्य प्रत्ययः, अनभिधानादिति भावः। चान्द्रायणिक इति । चान्द्रायणं वर्तयतीत्यर्थः । चान्द्रायणं कृच्छ्रबिशेषः । संशयमापन्नः । अस्मिन्नथें संशयशब्दात् द्वितीयान्ताठक स्यादित्यर्थः । अत्र आपन्न इति कर्तरि क्तः । विषयतया प्राप्त इत्यर्थः । उपसर्गवशात् । संशयविषयीभूतोऽर्थ इति । तेन समवायेन संशयाधारे सन्दे.
For Private and Personal Use Only