________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[तद्धिते आहीय
गाना शानि । चात्वारिंशानि । (१७२८) तदर्हति ५।१६३॥ लन्धुं योग्यो भवतीत्यर्थे द्वितीयान्तानादयः स्युः । श्वेतच्छत्वमर्हति श्वैतच्छत्त्रिकः । (१७२६) छेदादिभ्यो नित्यम् ५।१।६४॥ नित्यमाभीक्ष्ण्यम् । छेदं नित्यमईति छैदिको वेतसः । छिन्नप्ररूढत्वात् । 'विराग विरङ्गं च' ( ग सू ९९ ) विरागं नित्यमर्हति-वैरशिकः । (१७३०) शीर्षच्छेदाद्यच्च ५।१६५॥ शिरश्छेदं नित्यमर्हति शीर्षच्छेद्यः-शैर्षच्छेदिकः । यहकोः सन्नियोगेन शिरसः शीर्षभावो निपात्यते (१७३१) दण्डादिभ्यो यत् ५।१।६६॥ एभ्यो यत्स्यात् । दण्डमहति दण्डयः । अयः । वध्यः। (१७३२) पात्राद्धंश्च ५।१६८॥ चाद्यत् । तदहतीत्यर्थे। पात्रियः-पात्र्यः । (१७३३) कडङ्करदक्षिणाच्छ च ॥६॥ चाद्यत् । कडं करोतीति विग्रहेऽत एव निपातनात्खच । कडङ्करं माषमुद्गादिकाष्ठमहतीति । कडङ्करोयो गौः। कडकर्यः। दक्षिणामहंतीति दक्षिणीयः-दक्षिण्यः ।
त्यर्थः । ब्राह्मणं वेदेषु मन्त्रव्यतिरिक्तो भागः। बैंशानीति । डित्त्वात् टेः' इति टिलोपः।
तदर्हति । अहंतीत्यस्य योग्यो भवतीत्यर्थे अकर्मकत्वात्तदिति द्वितीया न स्यात्। इष्यते तु द्वितीयान्तादेव प्रत्ययः । तत्राह-लब्धुमिति । श्वैतच्छत्त्रिक इति । आही. यष्ठक् । छेदादिभ्यो नित्यम् । आभीक्ष्ण्यमिति । पौनःपुन्यमित्यर्थः । तन्नित्यमहतीत्यर्थे द्वितीयान्तेभ्यः छेदादिभ्यो यथाविहितं प्रत्ययः स्यादित्यर्थः । छैदिको वेतस इति । 'आत्'ि इति ठक् । 'तदहति' इत्येव सिद्धे आभीक्ष्ण्य एवेति नियमार्थमिदं सूत्रम् । वस्तुतस्तु नित्यमिति नाभीक्ष्ण्यार्थकं प्रत्ययार्थकोटिप्रविष्टम् , किन्तु अपाक्षिकार्थकम् ‘समर्थानां प्रथमाद्वा' इति वाग्रहणानुवृत्तिनिवृत्त्यर्थमित्यभिप्रेत्य विग्रहवाक्यस्यापि लोके दर्शनान्नित्यग्रहणं न कर्तव्यमित्युक्तं भाष्ये । एवञ्च छेदादिभ्यः पाक्षिक प्रत्ययस्य तदर्हति' इत्येव सिद्धत्वात् सूत्रमेवेदं नारब्धव्यमिति फलति । विराग विरङ्गं चेति । गणसूत्रमिदम् । उक्तेऽर्थे विरागशब्दो विरङ्गादेशं लभत इत्यर्थः । चादा. हीयष्ठक । शीर्षच्छेदाद्यच्च । चादाहीयष्ठक ननु 'शीर्षन्छन्दसि' इति छन्दस्येव शिरसः शीर्षादेशविधानात् कथमिह शीर्षादेश इत्यत आह-यटठकोरिति । दण्डादिभ्यः । यदित्यनुवर्तते तदाह-यत्स्यादिति । दण्डादिभ्यो यः इति त्वपपाठः, 'अचो यत् इति सूत्रभाष्ये तथैव दर्शनात् । अयं इति । मूल्यं पूजाविधि वाहतीत्यर्थः । 'मूल्ये पूजाविधावर्घः' इत्यमरः । वध्य इति । वधमहतीत्यर्थः । पात्रात् घंश्च । पात्रियः पाच्य इति । पानमहतीत्यर्थः । कडङ्करदक्षिणाच्छ च। 'कड मदे कडनं कडः मदः 'घनथें कविधानम्। इति कः । खजिति । तथाच 'खित्यनव्ययस्य' इति मुमिति भावः । कडडूरं च दक्षिणा
For Private and Personal Use Only