________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३३ ]
बालमनोरमासहिता।
२७
छन्दोगैः क्रियमाणा पृष्ठादिसंज्ञिका स्तुतिः स्तोमः। ( १७२५ ) पङ्गिविशतित्रिशच्चत्वारिंशत्पश्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् ५।१५॥ एते रूढिशब्दा निपात्यन्ते । (१७२६ ) पञ्चशती वर्ग वा ५।१।६०॥ पञ्च परि. माणमस्य पञ्चद्वर्गः । दशत् । पक्षे पञ्चकः । दशकः। (१७२७) त्रिशच्चत्वारिशतोळह्मणे संज्ञायां डण ५१११६२॥ त्रिंशदध्यायाः परिमाणमेषां ब्राह्म.
माणं स्तुतौ मन्त्रद्वारा बोध्यम् । एवंच 'पञ्चदशेन स्तुवते' इत्यादौ धात्वर्थभूत. स्तुतिसामानाधिकरण्यं पञ्चदशादिशब्दानामुपपद्यत इत्याहुः । तन्मतमवलम्ब्याहसोमयागेष्वित्यादि।
पङ्क्तिविंशति । रूढिशब्दा निपात्यन्त इति । तदस्य परिमाणमित्यय इति शेषः । पञ्च पादाः परिमाणमस्येत्यर्थे पञ्चन्शब्दात् तिप्रत्ययः प्रकृतेष्टिलोपः, चकारस्य कु. त्वम् , अनुस्वारपरसवर्णी, पक्तिरिति रूपम् । पञ्चाक्षरा पञ्चपदा पनि इति छन्दा. शाखे । दशानां वर्ग: दशत् । 'पञ्चदशतौ वगं वा' इति वक्ष्यते । द्वौ दशतौ परिमाणमस्य सडस्येति विंशतिः । शतिप्रत्ययः प्रकृतेविन्भावः, अनुस्वारथ । अत्र सन्ग्रह. णमनुवर्तते । तथाच गवां विंशतिरिति भवति । सङ्घ सन्निोस्तादात्म्यविवक्षायां तु विंशतिर्गाव इति भवति । स्वभावादेकवचनं स्त्रीत्वं च । एवं त्रिशदादावपि । 'विंश. त्याद्याः सदैकत्वे सङ्ख्याः सङ्ख्येयसहययोः' इति, 'तासु चानवतेः स्त्रियः' इति चामरः । त्रयो दशतः परिमाणमस्य सडल्य त्रिंशत् , शत्प्रत्ययः, प्रकृतेः बिनभावश्च । चत्वारो दशतः परिमाणमस्य सङ्घस्य चत्वारिंशत् , शत्प्रत्ययः। प्रकृतेः चत्वारिन्भावश्च । पञ्च दशतः परिमाणमस्य सङ्घस्य पञ्चाशत् , शत्प्रत्ययः प्रकृतेः पञ्चा. देशः । षड् दशतः परिमाणमस्य सज्यस्य षष्टिः, तिप्रत्ययः प्रकृतेः षष् , जश्त्वाभा. वश्च । सप्त दशतः परिमाणमस्य सङ्घस्य सप्ततिः, तिप्रत्ययः प्रकृतेः सप्तादेशः । अष्टौ दशतः परिमाणमस्य सङ्घस्य अशीतिः, तिप्रत्ययः प्रकृतेः अशी इत्यादेशः। नव दशतः परिमाणमस्य सङ्घस्य नवतिः, तिप्रत्ययः प्रकृतेः नवादेशः । दश दशतः परि. माणमस्य सङ्घस्य शतम् , तप्रत्ययः प्रकृतेः शादेशश्च । एतत्सर्व भाष्ये स्पष्टम् । 'एतान्यव्युत्पन्नप्रातिपदिकानि' इति तु भाष्यनिष्कर्षः। पञ्चद्दशतौ। पञ्च दश वा परिमाणमस्य वर्गस्येत्यर्थे एतौ निपात्येते इत्यर्थः । पञ्चद्वर्ग इति । पञ्च परिमाणमा स्येत्यर्थे पञ्चन्शब्दात् डतिप्रत्ययः । तत्र इकार उच्चारणार्थः । टेः' इति टिलोपः । दशदिति । दश प्ररिमाणमस्य वर्गस्येति विग्रहः । डति डित्त्वाहिलोपः। एतदर्थमेव डित्वम् । पक्षे इति । डत्यभावपक्षे 'सङ्ख्यायाः' इति कमित्यर्थः । त्रिशच्चत्वारिंशतोः। तदल्य परिमाणमित्यर्थे परिमाणिनि ब्राह्मणे वाच्ये त्रिंशच्चत्वारिंशद्यां डण स्यादि.
For Private and Personal Use Only