________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८२४
सिद्धान्तकौमुदी
[ तद्धिते आहय
ठन्कनो ५/१५१ ॥ यथासङ्ख्यं स्तः । वस्नं हरति वहत्यावहति वा वस्निकः । द्रव्यकः । (२७१८) सम्भवत्यवहरति पचति ५|१|५२ ॥ प्रस्थं सम्भवति प्रास्थिकः कटाहः । प्रस्थं स्वस्मिन्समावेशयतीत्यर्थः । प्रास्थिकी ब्राह्मणी प्रस्थमवहरति ( उपसंहरति ) पचति देत्यर्थः । तत्पचतीति द्रोणादण्च' ( वा ३०३८) । चाट्ठञ् । द्रोणं पचतीति द्रौणी - द्रौणिकी । ( १७१६ ) श्राढकाचितपात्रात्खोऽन्यतरस्याम् ५|१|५३ ॥ पक्षे ठञ् । आढकं सम्भवति अवहरति पचति वा आढकीना - आढकिकी । आचितीना-आचितिकी । पात्रीणा - पात्रिकी । ( १७२० ) द्विगोः ष्ठश्च ५|१| ५४ ॥ ' आढकाचितपात्रातू' इत्येव । आढकाद्यन्ताद्विगोः सम्भवत्यादिष्वर्थेषु ष्ठन्खौ वा स्तः । पक्षे ठञ् । तस्य 'अध्यर्ध-' ( सू १६९३ ) इति लुक् । षित्वान्ङीष् । द्वयाढकिकी— द्वयाढकीना ।
भिप्रायम् । वस्तुतो भारभूता ये वंशादयः तद्वाचिभ्य इति यावत् । वस्नद्रव्याभ्याम् । तद्धरति वहत्यावहतीत्यनुवर्तते इत्यभिप्रेत्याह - वस्नं हरतीत्यादि ।
I
सम्भवत्यवहरति । तदिति द्वितीयान्तमनुवर्तते । द्वितीयान्तात्सम्भवतीत्याद्यर्थेषु यथाविहितं प्रत्ययः स्यादित्यर्थः । प्रास्थिक इति । 'आहत' इत्यत्र परिमाणपर्युदासाटूट्ठगभावे प्राग्वतीयष्ठञ् । ननु सम्भवतीत्यस्य उपपद्यत इत्यर्थकत्वादकर्मकत्वात्प्रस्थं सम्भवतीति कथं द्वितीयेत्यत आह- समावेशयतीत्यर्थ इति । उपसर्गवशादिति भावः । प्रास्थिकी ब्राह्मणीति । जन्तत्वात् डीबिति भावः । अवहरतीत्येतद्व्याचष्टे - उपसंहरतीति । किञ्चिदूनमपि यथा प्रस्थपरिमितं भवति तथा मिमीत इत्यर्थः । तत् पचः तीति द्रोणादण चेति । वार्तिकमिदम् । द्वितीयान्ताद्रोणशब्दात् पचतीत्यर्थेऽण् च स्यादित्यर्थः । पचतिग्रहणं सम्भवत्यवहरतिनिवृत्त्यर्थम् । चाट्ठमिति । 'आहत' इति ठग्विधौ परिमाणपर्युदासात् ठगभावे प्राग्वतेष्टजेव चकारादनुकृष्यत इति भावः । द्रौणीति । अणन्तत्वात् ङीप् । द्रौणिकीति । ठजन्तत्वात् ङीप् । श्राढकाचित | आढक आचित, पात्र एभ्यो द्वितीयान्तेभ्यः सम्भवत्यवहरतिपचतीत्यर्थेषु खो वा स्यादित्यथः । पते ठञति । 'आहत' इत्यतः परिमाणपर्युदासान्न ठगिति भावः । द्विगोः ष्ठंश्च । ष्ठन्खाविति । चकारेण खस्यानुकर्षादिति भावः । वा स्त इति । अन्यतरस्यामि - त्यनुवृत्तेरिति भावः । पक्षे ठमिति । 'आहत' इत्यत्र परिमाणपर्युदासान्न ठगिति भावः । षित्त्वात् ङीष् । दयाढकिकीति । द्वे आढके सम्भवत्यवहरति पचति वेत्यर्थे 'तद्धितार्थ' इति द्विगुः, ष्टन्, षित्त्वात् ङीषित्यर्थः । अत्र 'न य्वाभ्याम्' इत्यैज् न, वृद्धिनिषेधसन्नियोगशिष्टत्वात् ञ्णित्किदभावेन वृद्धेरप्रसक्तः । द्वषाढकीनैति । खे
For Private and Personal Use Only