________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३३ ]
बालमनोरमासहिता।
वृद्धयादिीयते पञ्चको देवदत्तः । 'सममब्राह्मणे दानम्' इतिवदधिकरणत्वविवक्षा वा। (१७१५) पूरणार्धाट्ठन् ५१॥४८॥ यथाक्रम उक्टिठनोरप. वादः। द्वितीयो वृद्धयादिरस्मिन्दीयते द्वितीयिकः । तृतीयिकः । भर्धिकः । अर्धशब्दो रूपकस्यार्धे रूढः। (१७१५) भागाधच्च ५॥१४॥ चाट्टन् । भागशब्दोऽपि रूपकस्या रूढः । भागो वृद्धयादिरस्मिन्दीयते भाग्य-भागि शतम् । भाग्या-भागिका विंशतिः । (१७१६) तद्धरति वहत्यावहति भारा. वंशादिभ्यः ५॥१॥५०॥ वंशादिभ्यः परो यो भारशब्दस्तदन्तं यत्प्रातिपदिक तत्प्रकृतिकाद्वितीयान्तादित्यर्थः । वंशभारं हरति वहत्यावहति वा वांशभारिकः । ऐनुमारिकः । 'भाराद्वंशादिभ्यः' इत्यस्य व्याख्यान्तरं 'भारभूतेभ्यो वंशादिभ्यः' इति । भारभूतान्वंशान्हरति वाशिकः । ऐक्षुकः । (१७१७) वस्नद्रव्याभ्यां सममब्राह्यणे इति । एवज्ञ सम्प्रदानस्यैवाधिकरणत्वविवक्षया इष्टसिद्धरुपसङ्ख्यानमिदं नादर्तव्यमिति भावः । पूरणार्थाटठन् । तदस्मिन् वृद्धयादि दीयते इत्यर्थे पूरणप्रत्य. यान्तादर्धशब्दाच्च प्रथमान्ताट्ठन् स्यादित्यर्थः । द्वितीयिकः तृतीयिक इति । आ. हादिति ठकोऽपवादष्ठन् । अधिक इति। अर्धमस्मिन्वृद्धयादि दीयते इत्यर्थः । 'अर्धा. च्चेति वक्तव्यम्' इति टिठनोऽपवादष्ठन् । ठिनि सति तु स्त्रियां डीप् स्यात् । अधिकेति । वेवेष्यते। रूपकस्येति । रूप्यस्य कार्षापणस्येत्यर्थः । रूह इति । अन्यथा अर्धशब्दस्य रूप्यकसापेक्षत्वादसामर्थ्य स्यादिति भावः । रूप्यकस्याधे रूढ इत्यत्र प्रमाणं मृग्यम् । असामर्थ्य तु नित्यसापेक्षत्वाद्वारयितुं शक्यमित्याहुः । भागाद्यच्च । तदस्मिन्वृद्धयादि दीयत इत्यर्थे भागशब्दात्प्रथमान्तायत्प्रत्ययश्च स्यादित्यर्थः । चानिति । पूर्वसूत्रादनकृष्यत इति शेषः । भागशब्दोऽपि रूप्यकस्यार्ध इति । वर्तत इति शेषः। ___तद्धरति वहति । वंशागारादिभ्य इत्येकवचनबहुवचनान्तयोः सामानाधिकरण्या. सम्भवात् वैयधिकरण्येनान्वयः । स च व्युत्क्रमः व्याख्यानात् । तदाह-वंशादिभ्यः पर इति । द्वितीयान्तादित्यनन्तरं हरति वहति आवहतीत्यर्थे यथाविहितं प्रत्ययः स्यादिति शेषः । हरणं कथञ्चिद्देशान्तरप्रापणं चौर्य वा। शकटादिना प्रापणं वह नम् । स्वसमीपं प्रापणमावहन उत्पादनं वा । वाशभारिक इति । 'आहात्' इति ठक् । अत्र पञ्चम्यन्तयोव्युत्क्रमेण वैयधिकरण्येन चान्वये प्रमाणाभावादाह-भारादशादिभ्य इत्यस्य व्याख्यान्तरमिति । भारात्परेभ्यो वंशादिभ्य इत्यर्थभ्रमव्यावृत्तये व्याख्यान्तरं विशदयति-भारभूतेभ्यो वंशादिभ्य इतीति । वंशादिशब्दानां भारभूतत्वं तु भारभूतवं. शादिवृत्तेर्बोध्यम् । अस्मिन्व्याख्याने भारादित्येकवचनमार्षम् । यद्वा प्रत्येकान्वया.
For Private and Personal Use Only