________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
सिद्धान्तकौमुदी
[तद्धिते माहीय
पार्थिवः । (१७१०) लोकसर्वलोकाट्ठा ५।१।४४॥ तत्र विदितः' इत्यर्थे लौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः सार्वलौकिकः । (१७११) तस्य वापः ५.१।४५॥ उप्यतेऽस्मिन्निति वापः क्षेत्रम् । प्रस्थस्य वापः प्रास्थिकम् । द्रौणिकम् । खारीकम् । (१७१२) पात्रात्ष्ठन् ५।१४६॥ पात्रस्य वापः क्षेत्रं पात्रिकम्-पात्रिकी क्षेत्रभक्तिः । (१७१३) तदस्मिन्वृद्धयायलाभशुल्कोपदा दोयते ५.१॥४७॥ वृद्धिर्दीयते इत्यादि क्रमेण प्रत्येक सम्बन्धादेकवच. नम् । पञ्च अस्मिन् वृद्धिः आयः लाभः शुल्कम् उपदा वा दीयते पञ्चकः । शतिका-शत्यः । साहस्रः। उत्तमणेन मूलातिरिक्तं प्राह्यं वृद्धिः। प्रामादिषु स्वामिग्राह्यो भाग आयः । विक्रेत्रा मूल्यादधिकप्राह्य लाभः। रक्षानिवेशो राजभागः शुल्कः । उत्कोच उपदा । 'चतुर्थ्यर्थे उपसङ्ख्यानम्' ( वा ३०३६ ) । पञ्च अस्मै तस्य निमित्तं संयोगोत्पाताविति तु निवृत्तम् , पुनस्तस्येत्युक्तेः। तस्येश्वर इत्यर्थे षष्ठ्यन्तात्तत्र विदित इत्यर्थे तु सप्तम्यन्तात् अणजौ स्त इत्यर्थः। योगविभागो यथासङ्ख्यनिवृत्त्यर्थः, उत्तरसूत्रे तत्र विदितः इत्यस्यैवानुवृत्त्यर्थश्च । लोकसर्व । तत्र विदित इत्यर्थ इति । योगविभागसामर्थ्यात् तस्येश्वर इति नानुवर्तत इति भावः । लौकिक इति । लोकेषु विदित इत्यर्थः । सर्वलोकशब्दे विशेषमाह-अनुशतिकादित्वादिति । तस्य वापः । अस्मिन्नथें षष्टयन्ताद्यथाविहितं टादयः स्युरित्यर्थः । प्रास्थिक मिति । प्रस्थपरिमितबीजवापयोग्य क्षेत्रमित्यर्थः । 'आत्'ि इति ठग्विधौ परिमाणप. युदासात् प्राग्वतीयष्ठञ् । द्रौणिकमिति । निष्कादित्वाट्टक् । खारीकमिति । खार्या ईकन् । द्रोणस्य खार्याश्च वाप इत्यर्थः । पात्रात् छन् । तस्य वाप इत्येव । पात्रिकमिति । पात्रस्य वाप इत्यर्थः । पित्वं डीषर्थमित्याह-पात्रिकीति ।। __तदस्मिन् । वृद्धि, आय, लाभ, शुक्ल, उपदा एषां द्वन्द्वात्प्रथमाबहुवचनम् । ननु तर्हि दीयत इति कथमेकवचनमित्यत आह-वृद्धिदीयत इत्यादि क्रमेणेति। एवञ्च तद. स्मिन्वृद्धिर्दीयते, तदस्मिन आयो दीयते, तदस्मिन् लाभो दीयते, तदस्मिन् शुक्लो दीयते, तदस्मिन्नुपदा दीयते इत्यर्थेषु, प्रथमान्ताद्यथाविहितं टमादयः स्युरित्यर्थः । पञ्चक इति । 'सङ्ख्यायाः इति कन् । शतिकः-शत्य इति । शतमस्मिन्वृद्धिः, आयः, लाभ:, शुल्कः, उपदा वा, दीयते इति विग्रहः । 'शताच्च' इति ठन्यतौ । साहस्र इति । सहस्त्रमस्मिन्दीयते इत्यादि विग्रहः । 'शतमानसहस्र' इत्यण । रक्षानिर्वेश इति । रक्षा प्रजापरिपालनम् , तदर्थो निवेशः भृतिः रक्षानिवेशः । उत्कोच इति । मह्यं किञ्चिदत्तं चेत् तव राजद्वारेऽनुकूलो भवामीत्यादि समयं कृत्वा यद्गृह्यते, तदुत्कोच इत्युच्यत इत्यर्थः। चतुर्थ्यर्थ इति । तदस्मै वृद्धयादि दीयते इत्युपसङ्ख्यातव्यमित्यर्थः ।
For Private and Personal Use Only