________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३३ ]
बालमनोरमासहिता।
८२५
'द्विगोः' (सू ४७९ ) इति जीए। द्वयाढकी। द्वयाचितिकी-द्वयाचितीना। 'अपरिमाण- (सू ४८०) इति डोनिषेधात् द्वयाचिता । द्विपात्रिकी-द्विपात्रीणा-द्विपात्री । (१७२१) कुलिजाल्लुक्खौ च ५१५५॥ कुलिजा. न्ताद्विगोः सम्भवत्यादिष्वर्थेषु लुक्खौ वा स्तः । चात्ष्टंश्च । लुगभावे ठनः श्रव. णम् । द्विकुलिजी-द्विकुलिजीना-द्विकलिजिकी-द्वैकुलिजिकी। (१७२२) सोडस्यांशवस्नभृतयः ५।१५६॥ अंशो भागः । वस्न मूल्यम् । भृतितनम् । पञ्च अंशो वस्नं मृतिर्वा अस्य पञ्चकः । (१७२३) तदस्य परिमाणम् ५।१। ५७॥ प्रस्थं परिमाणमस्य प्रास्थिको राशिः। (१७२४) सङ्ख्यायाः संहासङ्घसूत्राध्ययनेषु ५।१५८॥ पूर्वसूत्रमनुवर्तते। तत्र 'संज्ञायां स्वार्थे प्रत्ययो रूपम् । द्विगोः इति ङोप् । द्वयाढकीति । उनि 'अध्यर्ध इात तस्य लुक् । 'द्विगोः' इति लीबित्यर्थः। प्रत्ययलक्षणमाश्रित्य टमन्तलक्षणडीप तु नेति 'अपरिमाणबिस्त' इत्य. ब्रोक्तम् । 'अध्यर्ध' इति लुक ठन एव, नतु उन्खयोरपि, विधिसामर्थ्यात्। तथाचितिकी द्वयाचितीनेति । धनि खे च रूपम् । अथ द्वयाचितशब्दात् ठनो लुकि 'द्विगो इति डीपमाशङ्ख्याह-अपरिमाणेति ङीनिषेधादिति । एवं ष्ठन् ख ठञ् लुग्भिः द्विपात्रिकीत्यादि । कुलिजाल्लुक्खौ च । अन्यतरस्यामित्यनुवृत्तिमभिप्रेत्याह-लुक्खौ वा स्त इति । 'आहात्। इत्यत्र परिमाणपर्युदासाठ्ठगभावे प्राग्वहतीयस्य ठनः अध्यर्ध' इति नित्यं लुकि प्राप्ते लुको विकल्पविधिः। चात् ष्ठंश्चेति । तथाच ठनो लुक् खश्च ठंश्चेतित्रितयं विकल्प्यते । तत्र ठनः खस्य ठमो लुकश्चाभावे ठनः श्रवणं पर्यवस्यति । तदाहलुगभावे ठञः श्रवणमिति । द्विकुलिजोति । ठमो लुकि रूपम् । 'द्विगोः' इति डो। द्विकु. लिजीनेति । खे रूपम् । द्विकुलिजिकीति । ष्ठनि रूपम् । द्वैकुलिजिकीति । ठजो लुगभावे रूपम् । परिमाणान्तस्येत्यत्र असंज्ञाशाणकुलिजानामित्युक्त!त्तरपदवृद्धिः। __ सोऽस्यांश । स इति प्रत्येकमंशादिष्वन्षेति । सोऽस्यांशः, तदस्य वस्नम् , सास्य भृतिः, इत्यर्थेषु प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । पञ्चक इति । 'सडव्यायाः' इति कन् ।
तदस्य परिमाणम् । अस्मिन्नथें प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । प्रास्थिक इति । 'आर्हात्' इत्यत्र परिमाणपर्युदासात् प्राग्वतीयष्ठञ् । अत्र सङ्ख्यापि परिमाणम् । यद्यपि अगोपुच्छसयापरिमाणा'दिति पृथग्ग्रहणात् । सङ्ख्या न परि. माणम् । तथाप्यत्र परिच्छेदकत्वात् सङ्ख्यापि परिमाणम् , उत्तरसूत्रे सव्यायाः परि. माणेन विशेषणाल्लिङ्गात् । तेन षष्टिः परिमाणमस्य षाष्टिकमिति सिद्धम् । दिषष्ठया. दिभ्यस्त्वनभिधानान्नेति भाष्ये स्पष्टम् । सङ्खथायाः। अनुवर्तत इति । तथाच तदस्य
For Private and Personal Use Only